SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८४ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. २ सू० १०८-११२ ] गम्यमाने धमञ् एधा इत्येतो प्रत्ययौ वा भवतः । वचनभेदाद्यथासंख्यं नास्ति । द्वाभ्यां प्रकाराभ्यां द्वैधम्, त्रैधम्, द्वेधा, त्रेधा भुङ्क्ते । वावचनात् द्विधाः त्रिधा । एक राशि द्वौ करोति द्वैधम्, त्रैधम्, द्वेधा त्रेधा, द्विधा, त्रिधा करोति ।१०७। तद्धति धण् ॥ ७. २. १०८ ॥ द्वित्रिभ्यां संख्यावाचिभ्यां तद्वति प्रकारवति विचालवति चाभिधेये धण् प्रत्ययो भवति । द्वो प्रकारौ विभागौ वा एषां द्वैधानि, त्रैधानि, राजद्वैधानि, राजद्वैधानि द्वैधीभावः, त्रैधीभावः ।१०८। । वारे कृत्वम् ॥ ७. २. १०९॥ ___ संख्याया इति वर्तते, वारो धात्वर्थस्यायोगपद्येन वृत्तिः, तत्कालो वा । तस्मिन्वर्तमानात्संख्याशब्दात् तद्वति वारवति धात्वर्थे क्रियायामर्थे कृत्वस् प्रत्ययो भवति । पञ्च वारा अस्य पञ्चकृत्वो भुक्त, षट्कृत्वः, शतकृत्व: सहस्रकृत्वोऽधीते । बहुकृत्वः, गणकृत्वः, कतिकृत्वः, तावत्कृत्वः। भुज्यर्थो वारवानिति भुज्यर्थस्य इदं विशेषणम् । तद्वतीत्येव ? भोजनस्य प्रञ्च वाराः। संख्याया इत्येव ? भूरयो वारा अस्य भोजनस्य ।१०९। ___ न्या. स. वारे०-तत्कालो वेति तस्य धात्वर्थस्यायोगपद्येन वृत्तेः कालः । इदं विशेषणमिति - पञ्चकृत्व इत्यादिकम् । भोजनस्य पञ्च वारा इति इह वारे पञ्चेति संख्याया वृत्तिरस्ति न तु वारवानुच्यते भोजनस्य वारेण संबन्धमात्रस्यैव विद्यमानत्वात् । दित्रिचतुरः सुच् ॥ ७. २. ११०॥ द्वित्रिचतुर् इत्येतेभ्यः संख्याशब्देभ्यो वारे वर्तमानेभ्यस्तद्वति सुच प्रत्ययो भवति, कृत्वसोऽपवादः। द्वौ वारावस्य द्विभुक्त, त्रिभुङ्क्ते, चतुभुङ्क्ते । इह तु द्विस्तावान् प्रासादः द्विर्दशेति गम्यमानेऽपि वारे भवति । चकारः ‘सुचो वा' (२-३-१०) इत्यत्र विशेषणार्थः ।११०।। ___ न्या० स० द्वित्रि०-गम्यमानेऽपीति धात्वर्थस्यायोगपद्येन वृत्तिर्वारः इह तु न धात्वर्थस्य वृत्तिरपि तु दशेति संख्यार्थस्येत्याशङ्का । एकात्मकृच्चास्य ।। ७. २. १११ ॥ एकशब्दाद्वारे वर्तमानात्तद्वत्यभिधेये सुच्प्रत्ययः सकृदिति चास्यादेशो भवति । कृत्वंसोऽपवादः । एकवारं भुङ्क्ते सकृद्भक्ते ।१११। बहोर्धासन्ने ॥ ७. २. ११२ ॥ बहुशब्दात्संख्यावाचिन आसन्ने अविदूरेऽविप्रकृष्टकाले वारे क्रियाप्रवत्तौ
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy