SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २७८ । बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० ८७-८९ ] स्वरतो वर्णतो वा । पापहीयमानेनेति किम् । चारित्रेण शुद्धः । अकर्तु रित्येव ? चैत्रेण हीयते । तृतीयाया इत्येव ? ग्रामे हीयते । क्षेपस्याविवक्षायां तत्त्वाख्याने यथा स्यादिति वचनम् ।८६॥ न्या० स० पाप० पापहीयमानाभ्यां योगे क्षेपस्यः प्रतीयमानत्वात् पूर्वेणैव सिध्यतीत्याहतत्वाख्याने इति । प्रतिना पञ्चम्याः ॥७. २.८७ ।। .. प्रतिना योमे या पञ्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा । अभिमन्युरर्जुनात्प्रति अभिमन्युरर्जुनतः प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । माषानस्मै तिलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति । परम्या इति किम् ? वृक्षं प्रति विद्योतते ।८७. अहीयरुहोऽपादाने ॥ ७. २, ८८ ।। अपादाने या पञ्चमी विहिता तदन्तातसुः प्रत्ययो भवति वा तच्चेदपादानं हीयम्होः संबन्धि न भवति । ग्रामादागच्छति ग्रामत. आगच्छति । चौराद्विभेति चौरतो बिभेति । अहीयरुह इहि किम् ? सार्थात् हीयते सार्थाद्धीनः, पर्वतादवरोहति । सार्थादिति कर्तुरपायेऽवधिविवक्षा, सार्थेन हीयते देवदत्तः इत्यर्थः । हीयते इति कर्मकर्तरीत्यन्ये । सात्स्वियमेव हीयते देवदत्त इत्यर्थः। हीयेति क्यान्तस्य जहानिर्देशो जिहीते इत्यस्य व्युवासार्थः, तेन तत्र प्रतिषेधो न भवति । भूमित उज्जिहोते। हागिति निर्देशेनैव हाङो नित्तिसिद्धौ हीयेति निर्देशो यत्रैव भावे कर्मणि कर्मकर्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमर्थम्, तेन सार्थाज्जहातीति न भवति । अपादान इति किम् । ऋते धर्मात्कुतः सुखम् । आ पाटलिपुत्रादृष्टो देवः ।८८ न्या० स० अही०-हीयत इति जहाति सार्थो देवदत्तं, स एवं विवक्षते, नाहं जहामि किंतु स्वयमेव हीयते । तेन सार्थाज्जहातीति न भवतीति सार्थो जहातीति वक्तव्ये । किमद्यादिसर्वाद्यवैपुल्यवहोः पित्तम् ॥ ७. २. ८९ ॥ पञ्चम्या इत्यनुक्तते, किंशब्दात् व्यादिजितेभ्यः सर्वादिभ्योऽवैपुल्यवाचिनो बहुशब्दाच्च पञ्चम्यन्तात्तस् प्रत्ययो भवति स च पित् । किम, कस्मात् कुतः, सर्वादि, सर्वतः, विश्वतः, यतः ततः बहु, बहुभ्यः बहुतः। किमः सर्वादित्वेऽपि
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy