SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० २६-२८ ] मध्वादिभ्यो रः ॥ ७. २. २६ ।। मध्वादिभ्यो मत्वर्थ रः प्रत्ययो भवति । मधुरो रसः । अत्र मधुशब्दः स्वादुत्वे गुणत्वे गुणसामान्ये वर्तते । मधुरं मधु, मधुरं क्षीरम्, अत्र गुणे । क्षौद्रादिद्रव्यवृत्तेस्तु मतुरेव इतिकरणानुवृत्तेः । मधुमान् घटः । एवं खं महत् कण्ठविवरमस्यास्ति खरः गर्दभः, खवानन्यः । मुखं सर्वस्मिन् वक्तव्ये यस्यास्तीति मुखरः वाचालः, मुखवानन्यः। कुजावस्य स्त: कुञ्जरो हस्ती । कुञ्जशब्दोऽत्र हनुपर्यायः। कुजवानन्यः । नगरं पुरं, नगवदन्यत् । ऊषरं क्षेत्रम्, ऊषवदन्यत् । मुष्करः पशुः, मुष्कवानन्यः । शुषिरं शुषिमत्काष्ठम् । कण्डूरः कण्डूमान्, पाण्डुरः पाण्डुमान्, पांशुरः पांशुमान्, मध्वादयः प्रयोगगम्या: ।२६। न्या० स० मध्वा०-मधुर इति मधुशब्दो माधुर्येऽर्थे पुंलिङ्गः क्षौद्राद्यर्थे तु नपुंसकः तस्मात् माधुर्येऽर्थे पुंलिङ्गेन वाक्यं कार्य मधुरस्यातीति, स्वादुत्वे इत्यस्य गुणत्व इति गुणसामान्ये इति च पर्यायद्वयम् । एवमिति इतिकरणानु वृत्तेः, खर इत्यादिषु अर्थविशेषे स्प्रत्ययोऽन्यत्र मधुरेवेत्यर्थ । पाण्डुर इति अत्र पाण्डुशब्दः पाण्डुत्वरूपे गुणे वर्त्तते । कृष्यादिभ्यो वलच् ॥ ७. २. २७ ॥ कृष्यादिभ्यो मत्वर्थे वलच प्रत्ययो भवति । कृषीवलः कुटुम्बी, कृषिमत्क्षेत्रम्, आसुतीवलः कल्यपालः, आसुतिमान्, परिषद्वल:, परिषद्वान्, पर्षद्वलः, पर्षद्वान्, परिषदलं तीर्थ पङ्किलमित्यर्थः । परिषद्वत् । रजस्वला स्त्री, रजस्वान ग्रामः । केचित्तु रजस्वलो देशः रजस्वला भूमिः रजस्वान रजस्वतीति सर्वत्राविशेषेण वृत्तिमिच्छन्ति । दन्तावलो नाम राजा हस्ती च । शिखावलं नगरम् शिखावलो मयूरः, शिखावला स्थूणा, दन्तवान् शिखावानन्यः । मातृबल: मातृमान्, एवं पितृवलः, भ्रातृवलः, उत्साहवलः पुत्रवल: उत्सङ्गवलः । विशेष इतिकरणात्सिद्धः। कृष्यादयः प्रयोगगम्या: ।२७। ___ न्या० स० कृष्या० -शिखाक्लो मयूर इति इतिकरणात प्राण्यङ्गार्थादपि शिखाशब्दात वलच् न तु लः, एवं दन्तवान् शिखावानन्य इति दन्तशिखाभ्यां संज्ञायामिति पूर्वरुक्तत्वात् । लोमपिच्छादेः शेलम् ॥ ७. २, २८ ॥ लोमादिभ्यः पिच्छादिभ्यश्च मत्वर्थे यथासंख्यं श इल इत्येतौ भवतः मतुश्व । लोमशः लोमवान्, रोमशः रोमवान, पिच्छिलः पिच्छवान उरसिलः उरस्वान।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy