________________
[ पाद. १. सू. ७४-७५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२२५ ग्रामकुलाल, अमुष्यपुत्र, अमुष्यकुल, शरपत्र, शारपत्र, मनोज्ञ, प्रियरूप, अदोरूप, अभिरूप, बहुल, मेधाविन्, कल्याण, आढय, सुकुमार, छान्दस, छात्र, श्रोत्रिय, विश्वदेव, ग्रामिक, कुलपुत्र, सारपुत्र, वृद्ध, अवश्यम् इति चौरादिः ।
___ मनोज्ञादीनामक अन्तानां नपुंसकत्वमेव । पूर्वेषां तु ' चौराद्यमनोज्ञाधकजिति स्त्रीनपुसकते ' । चौर्य धौत्यं नामिक्यमिति राजादित्वात् टयर्णपि ।७३। इन्द्राल्लित् ॥ ७.१.७४
द्वन्द्वसमासात्तस्य भावे कर्मणि चाकञ् प्रत्ययो भवति समलित त्वतलौ च, लित्करणं स्त्रीस्वार्थम् । गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका, शैष्योपाध्यायिका, कौत्सकुशिकिका, विश्व पक्षी ना च नरः वित्रो वः कर्म वा वैत्रिका, अत्र 'वृषर्णाल्लच्यादेः' (७-१-६९) इत्यणि प्राप्ते परत्वादकञ् । एवं भारतबाहुबलिका, गोपालपशुपालत्वम्, गोपालपशुपालता ७४
- न्या० म० द्वंद्वा०-कौत्सकुशिकिकेति कुत्सस्य फुशिकम्य बापल्यानि प्रथमे ऋष्यण द्वितीये ‘विदाद्य , 'भृगवङ्गिर' ६-१-१२८ यत्रघोश्याफ्ण'१-१२६ इति च यथाक्रमं लुक् ।
एवमिति अत्रायणि प्राप्ते इत्यर्थः, अत्र बाहुबलिशब्द इकारान्तो प्रायः अन्यथाश्णोऽ प्राप्तिः । गोत्रचरणाच्छलाघात्याकारप्राप्त्यवगमे ।। ७.१.१. ७५॥ ..
गोत्रवाचिनश्चरणवाघिनश्च शब्दात्तस्य भावे कर्मणि लिदकञ् प्रत्ययो भवति त्वतलौ च श्लाघादिषु विषयभूतेषु, श्लाघा जिकस्थनम, 'अत्याकारः पराधिक्षेपः, विषयभावः पुनः श्लाघादीनां क्रियारूपाणां' भापकर्मणी प्रति साध्यत्वात् । गोत्रमपत्यम् प्रवराध्याय पठितं च चरण शीखानिमित्त केठादि । गाय॑स्य भावः कर्म वा गार्गिका. तया श्लाघते. काठिकया विकत्थते, गार्मिक यात्याकुरुते, काठिकयाधिक्षिपति, मालिकां प्राप्तवान् । काठिकामधिगतवान्, गार्गिकामवगतवान्, काठिका विज्ञानवान मात्धन गार्यतया कठत्वेन कठतया श्लाघते । श्लाघादिष्विति किम् ? .. गार्गम्, काठम्, प्राणिजातिलक्षणोञ् १७५॥
न्या० स० गोत्रचरणा० विषयभूतेध्विति न विशेषणेषु, यतो विशेषपानि न पढन्ते, कुतः ? इति चेत् ,-उच्यते, भाव इति शब्दस्य, प्रवृत्तिनिमित्तमिह , गृह्यते, गार्गिकाइत्यादिषु. न इलाघादयः प्रबृत्तिनिमित्तान्यपि तर्हि गर्गत्वमिति, कर्म इति च क्रिया गुह्यते, अतः क्रियाविशेषणं न संभवतीति श्लाघादिषु विषयभूतेष्विति व्याख्यातम् ।।