SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ । पाद. ४. सू. १६३-१६६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [ १९५ पात्राचिताढकादीनो वा ॥ ६. ४. १६३ ॥ पात्र आचित आढक इत्येतेभ्यो द्वितीयान्तेभ्यः पचत्संभवदवहरत्स्वर्थेषु ईनः प्रत्ययो वा भवति, पक्षे इकण पात्रं पचति संभवत्यवहरति वा पात्रीणः, पात्रिकः, पात्रीणा, पात्रिकी स्थाली, आचितीना, आचितिकी, आढकीना, आढकिकी। पात्रादय: परिमाणशब्दाः ।१६३। द्विगोरीनेकटौ वा ॥६. ४. १६४॥ पात्राचिताढकान्तात् द्विगोद्वितीयान्तात्पचदादिषु त्रिष्वर्थेषु ईन इकट् इत्येतौ प्रत्ययौ वा भवतः, पक्षे इकण् । तस्य च 'अनाम्न्यद्विः प्लुप्' (६-४-१४१) इति लुप् नानॉविधानसामर्थ्यात् । द्वे पात्रे पचति संभवत्यवहरति वा द्विपात्रीणः, द्विपात्रिकः, द्विपात्रः, द्विपात्रीणा, द्विपात्रिकी, द्विपात्री, याचितीना, चितिकी, ब्याचिता । आचितान्तात् ङोर्न भवति अबिस्ताचितकम्बल्यादिति प्रतिषेधात् । व्याढकीना, व्याढकिकी, ब्याढकी, टकारो ङयर्थः।१६४। ___ न्या० स० द्विगो०-नन्विह ईन्ग्रहणं किमर्थं, ईनो वेति प्रकृतं तत्र लाघवात् द्विगोरिकद च वेति वक्तव्यं, एवं च द्विगोरिकट चकारादीनश्च वा भवतीति विज्ञायते ? अत्रोच्यते, इह च शब्देन ईने समुच्चीयमाने 'कुलिजाद्वा' ६-४-१६५ इत्युत्तरसूत्रे इकडेव विज्ञायेत, न त्वीन इत्युत्तरार्थमीनग्रहणम् । कुलिजादा लुप च ॥ ६. ४. १६५ ॥ कुलिजान्ताद्विगोद्वितीयान्तात्पचदादिषु त्रिष्वर्थेषु ईन इकट् इत्येतौ प्रत्ययौ वा भवतः, पक्षे इकण् । तस्य च लुप् वा भवति, तेन चातूरूप्यं संपद्यते । द्वे कुलिजे पचति संभवत्यवहरति वा द्विकुलिजीना द्विकुलिजिकी, पक्षे द्विकुलिजी, द्वैकुलिजिकी लुपि 'परिमाण'-(२-३-२३) इत्यादिना डीः । अन्ये तु लुविकल्पं न मन्यते, तन्मते त्रैरूप्यमेव ।१६५। न्या० स० कुलि०- तस्य चेति तस्येकणो लुप् वा भवतीत्यर्थः, न चेने कटोरपि विकल्पेन विधानत्तयोः यदि हि लुबभीष्टा स्यात्तदा नित्यं विदध्यात् , न वाच्यं विधानादेव लुप् न भविष्यतीति, लुपोऽपि विकल्पविधानेन पक्षे चरितार्थत्वात् । वंशादेर्भाराद्धरदहदावहत्सु ॥ ६. ४. १६६ ॥ वंशादिभ्यः परो यो भारशब्दस्तदन्ताद् द्वितीयान्तानाम्नो हरति वहति आवहति चार्थे यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहति आवहति वा वांशभारिकः, कौटभारिकः । वंशादेरिति किम् ? भारं वहति । भारादिति किम् ? वंशं हरति, अपरोऽर्थः । भारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy