________________
बृहद्वृत्ति- - लघुन्यास संवलिते
नवयज्ञादयोऽस्मिन्वर्तन्ते ॥ ६. ४. ७३ ॥
नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त इत्येवमुपाधिभ्योऽस्मिन्निति सप्तम्यर्थे इकण् प्रत्ययो भवति, नवा यज्ञा अस्मिन्वर्तन्ते नावयज्ञिकः । पाकयज्ञिकः, नवयज्ञादयः प्रयोगगम्याः ॥७३॥
१७४ ]
[ पा० ४. सू० ७३-७७ ]
तत्र नियुक्ते ॥ ६. ४. ७४ ॥
तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकण् प्रत्ययो भवति, नियुक्तोऽधिकृतो व्यापारित इत्यर्थः पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः । प्रत्ययार्थश्चायम् स तु प्रकृत्यर्थोपाधिः । शुल्कशालायां नियुक्तः शौल्कशालिक, आपणिकः, आतरिकः, दौवारिकः, आक्षपटलिकः ॥७४ । अगारान्तादिकः ॥ ६. ४. ७५ ।।
अगारान्तात्तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः, देवागारिका, भाण्डागारिकः, भाण्डागारिका, आयुधागारिकः, आयुधागारिका, कोष्ठागारिकः, कोष्ठागारिका ॥७५॥ अदेशकालादध्यायिनि ॥ ६. ४. ७६ ॥
तत्रेति वर्तते । अध्ययनस्य यो प्रतिषिद्धौ देशकालौ तावदेशकालौ । तद्वाचिनः सप्तम्यन्तादध्यायिन्यर्थे इकण् प्रत्ययो भवति, अदेश, अशुचावध्यायी आशुचिकः । श्मशानेऽध्यायी श्माशानिकः, श्माशानाभ्यासिकः, अकालः, सान्ध्यकः, औपातिकः, आनध्यायिकः । अदेशकालादिति किम् ? स्वाध्यायभूमावध्यायी, पूर्वाध्यायी ॥७६॥
न्या॰ स॰ अदेश॰—अध्ययनस्येति अध्यायिनश्च देशकालावेवाधारौ भवतः ताभ्यामन्यत्राये तुमशक्यत्वात्, तत्र देशकालयोराधाराभावेन प्रतिषिद्धयोः क्वान्यत्राध्यायी अधीयीत विरोधमाशङ्कयाह-अध्ययनस्येति एतेन प्रतिषिद्धदेशवाचकात् प्रतिषिद्धकालवाचकाच्च सप्तम्यन्तादृध्येतरि प्रत्ययः ।
निकटादिषु वसति ॥ ६. ४. ७७ ॥
निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण् प्रत्ययो भवति । निकटे वसति नैकटिकः, आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यमिति यस्य शास्त्रितो वासः स एवोच्यते । एतदर्थ एव च तत्रेत्यधिकारे सप्तमीनिर्देशः । वृक्षमूले वसति वार्क्षमूलिकः, श्माशानिकः, आभ्यवकाशिकः, आवसथिकः, निकटादयः प्रयोगगम्याः ॥७७॥