SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [ पाद ३. सू. ४५-४७ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने षष्ठाध्यायः [ १६७ वाक्यपरामशार्थः । माशब्द इति ब्रूते माशब्दिकः । मा शब्दः क्रियतामितिब्रूत इत्यर्थः । कार्यःशब्द इति ब्रूते कार्यशब्दिकः, नित्यः शब्द इति ब्रूते नैत्यशब्दिकः, माशब्द इत्यादयः प्रयोगगम्याः । वाक्यात्प्रत्ययविधानार्थं वचनम |४४ । न्या० स० माश०~~ वाक्यादिति पूर्वेण हि पदात्प्रत्यय इत्यर्थः । शाब्दिकदार्दरिकलालाटिककौकुटिकम् ॥ ६. ४. ४५ ।। शाब्दिकादयः शब्दा ययास्वं प्रसिद्धेऽर्थविशेषे इकण्प्रत्ययान्ता निपात्यन्ते । शब्दं करोति शाब्दिकः, यः कश्चिच्छब्दं करोति न स सर्वः शान्तिः किं तहि यः शब्दं जानाति वैयाकरणः स एवाविनष्टं शब्दमुच्चारयन् शब्दिक उच्यते । एवं दार्दरिकः, दर्दरो घटो वादित्रं च तत्र वादित्रं कुर्वन्नेव मुच्यते । ललाटं पश्यति लालाटिकः, ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येष्वनुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति न स्वामिकार्यपूपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपमसादलक्षणाय यः पश्यति स लालाटिकः, कुक्कुटीं पश्यति कौक्कुटिकः, कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन च देशस्याल्पता, यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपे देशे चक्षुः संयम्य पुरो युगमात्रदेशप्रेक्षी गच्छति स एवमुच्यते । यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति सोऽपि कौक्कुटिकः । दाम्भिकचेष्टा वा मिथ्याशौचादिः कुक्कुटी, तामाचरन् कौक्कुटिकः, हृदयावयवो वा कुक्कुटी तां पश्यति Satara टिको भिक्षुः । निभृत इत्यर्थः । तदेतत्सर्वं निपातनाल्लभ्यते । ४५ । समूहार्थात्समवेते ।। ६. ३.४६ समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेते तादात्म्यात्तदेकदेशीभूतेऽर्थे इकण् प्रत्ययो भवति । समूहं समवैति सामूहिकः, सामाजिक, सांसदिकः, सामवायिकः, गौष्ठिकः । तदेकदेशीभावमनुभवन्नेवमुच्यते । समवेत्यापगते तु समवेतशब्दो न वर्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति |४६ | न्या० स० समू० – कैश्चिदन प्रत्ययलोपः कृतः समः स्वमते कथमित्याई समकेथेति । पर्षदो ण्यः ।। ६. ४. ४७ ।। पर्षच्छब्दाद्वितीयान्तात्समवेतेऽर्थेण्यः प्रत्ययो भवति, मर्षद प्रति पार्षद्यः, परिषच्छब्दादपीच्छन्त्यन्ये, पारिषयः stat
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy