SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५४ ] बृहवृत्ति-लघुन्याससंवलिते [ पाव. ३ सू० २०८-२०९] स्यादिति केनैव सिद्धेऽकविधानं वासुदेवीं भजति वासुदेवकःअर्जुनीमर्जुनक इति एवमर्थम् ।२०७। ___न्या० स० वासु०-एवमर्थमिति कप्रत्यये 'यादीदूतःके' २-४-१०४ इति ह्रस्वत्वं स्यात् , अकप्रत्यये तु 'जानिश्च ' ३-२-५१ इति पुंवद् भवति । गोत्रक्षत्रियेभ्योऽकञ् प्रायः ॥ ६. ३. २०८ ॥ गोत्रवाचिभ्यः क्षत्रियवाचिभ्यश्च द्वितीयान्तेभ्यो भवत्यर्थेऽकञ् प्रत्ययो भवति प्रायः, अणाद्यपवादः।। ग्लुचुकाय नि भजति म्लौचुकायनकः, औपगवकः, दाक्षकः, गार्गकः, गाायणकः । क्षत्रिय, नाकुलकः, साहदेवकः, दौर्योधनकः, दौःशासनकः । बहुवचनं क्षत्रिय विशेषपरि ग्रहार्थम् । प्राय इति किम् ? पणिनोऽपत्यं पाणिनः तं भजति पाणिनीय:, पौरवीयः ।२०८। सरूपाद् द्रेः सर्व राष्ट्रवत् ॥ ६. ३. २०९ ॥ 'राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये द्विर' (६-१-११४) इति प्रस्तुत्य सरूपाद्यो द्रिः प्रत्यय उक्तस्तदन्तस्य द्वितीयान्तस्य भजतीत्यर्थे सर्व प्रत्ययः प्रकृतिश्च राष्ट्रवद्भवति । राष्ट्रवाचिनी या प्रकृति जि इत्यादिस्ततश्च यः प्रत्ययो ‘जिमद्राद्देशात्क:' (६-३-३७) इत्यादिना विहितस्तदुभयं वायं इत्येवमादेः सरूपस्य दिप्रत्ययान्तस्य भजतीत्यस्मिन् विषये भवतीत्यर्थः । वाज्यं वाज्यौं वृजीन् वा भजति जिकः, माद्रं माद्री 'मद्राम्वा भजति मद्रकः, अत्र प्रत्ययः। पाण्डचं पाण्डयौ पाण्डुन्वा भर्जेति पाण्डवकः, आङ्गकः, वाङ्गकः, पाञ्चालकः, वैदेहकः, औदुम्बरकः, तैलखलकः । अत्र 'बहुविषयेभ्यः' (६-३-४४) इत्य कञ् । कौरक्कः । कौस्वः । यौगन्धरकः । यौगन्धरः । अत्र 'कुरुयुगंधराद्वा' (६-३-५२) इति वाकञ् । ऐक्ष्वाकः । अत्र 'कोपान्त्याच्चाण' (६-३-५५) इत्यण् । सरूपाविति किम् ? पौरवीयम् । अत्र पुरू राजा अनुखण्डो जमपद इति सारूप्यं नास्ति । अत एव पुरुमगध'-इत्यादौ द्विस्वरत्वेनैव सिद्धे पुरुम्रहणमसरूपार्थ कृतम् । द्रेरिति किम् । पञ्चालान् ब्राह्मणान् भजति पाञ्चालः, अत्र 'बहुविषयेभ्यः' इत्य कञ् न भवति । सर्वग्रहणं प्रकृत्ये तिदेशार्थम् । तच्च वाय॑माद्रपाण्डयकौरव्याः प्रयोजयन्ति । अन्यत्र हि मास्ति विशेषः ।२०९। न्या० स० सरूपातः-सरूपाविति सूत्राशेन राष्ट्रक्षत्रियादित्युपलक्ष्यते । यविषयेभ्य इति-पाण्ड्य : पाण्याविति एकस्वंद्वित्वयोरपि मष्ट्रवदित्वतिदेशादबहुक्त्ता तथैव इति बढविषयेभ्य इति अकम् भक्त्येव ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy