________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. ३ सू. १६६-१६९ ]
छन्दोगौक्थिकयाज्ञिकबहवृचाच्च धर्माम्नाय संवे ॥ ६. ३. १६६ ॥
छन्दोगादिभ्यश्चरणेभ्यो नटशब्दाच्च तस्येदमित्यर्थे धर्मादौ ञ्यः प्रत्ययो भवति, छन्दोगादिभ्यश्चरणाको नटादणोऽपवादः । छन्दोगानां धर्म आम्नाय : संघो वा छान्दोग्यम्, औक्थिक्यम्, याज्ञिक्यम्, बाह्वृच्यम्, नाटघम् । धर्मादिति किम् ? छन्दोगानां गृहं छान्दोगम् ।। १६६ ।। आथवर्णिकादणिकलुक च ।। ६. ३. १६७ ।
१४४ ]
आथर्वणिकशब्दात्तस्येदमित्यर्थे धर्मादावण्प्रत्यय इकलोपश्चास्य भवति । अथर्वणा प्रोक्तं वेदं वेस्वधोते वा आथर्वणिकः, न्यायादित्वादिकण् । अत एव निपातनाद्भणपाट सामर्थ्याद्वा प्रोक्ताल्लुप्न भवति । आथर्वणिकानां धर्म आम्नायः संघो वा आथर्वणः, चरणादकञि प्राप्ते वचमम् ॥ १६७ ॥
न्या० स० आ० - आथर्वणिकादणू लुक् चेति क्रियतां किमिकोपादानेन, यतोऽणो विधान सामर्थ्यालुक् न भविष्यति, ततश्च प्रत्ययाप्रत्ययोः इति न्यायात् इकस्यैव लोपो भविष्यति, न च वाच्यमुत्रयोरपि प्राप्नोति यदि स्यात्तदा विधानस्य न किमपि फलम् ?
नैवं विधानस्य एतदेव फलमकलभावस्तत उभयोरपि लोपेनिष्टं स्यात् रूपं, अत इक ग्रहणं विधातव्यम् ।
चरणादकञ् ।। ६. ३. १६८ ।।
चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यापिषु वर्तते । चरणवाचिनस्तस्येदमित्यर्थे धर्मादावकञ् प्रत्ययों भवति, अणोऽपवादः । ईयं तु परत्वाद्वाधते । कठानां धर्मं आम्नायः संघो वा काठकः, चरकाणां चारकः, कलापानां कालापकः पैष्पलादानां पष्पलादकः, मौदानां मोदकः, आर्चाभिनामार्चाभिकः, वाजसनेयिनां वाजसनेयकः ॥१६८॥ गोदण्डमावशिष्ये ।। ६. ३. १६९ ।।
गोत्रवाचिनस्तस्येदमित्यर्थे दण्दमाणवशिष्यव जितेऽकञ् प्रत्ययो भवति, अणोऽपवादः । ईयाञौ तु परत्वाद्बाधते । औपगवस्येदमौपगवकम्, कापटवकम्, दाक्षकम्, प्लाक्षकम्, गार्गकम्, गार्ग्यायणकम्, ग्लौचुकायनकम्, म्लोचुकायनकम् अण्डमानव शिष्ये इति किम् ? काण्व्यस्येमे काण्वा दण्डमाणवाः शिष्या वा, एवं गौकक्षाः । शिकलादेर्यञः (६-३-२७) इत्यञ् । दाक्षेरिमे दाक्षाः, प्लाक्षाः, माहकाः । ' वृद्धेञः' (६-३-२८) इत्यञ् । दण्डप्रधाना माणवा दण्डमाणवाः आश्रमिणां रक्षापरिचरणार्याः, शिष्या अध्ययनार्था अन्तेवासिनः ।। १६९ ।।