________________
[ पाद. ३. सु. ९८-१०१
श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
[ १२७
रूपमापद्येत । अश्मन् अशनि आकर्ष त्सरु, पिशाच, पिचण्ड, पाद, शकुनि, निचय, जय, नय, हूद, ह्राद इत्यश्मादिः । ९७|
न्या० स० कोऽश्म० - प्रत्ययान्तरकरणमिति नतु 'पथोकः ' ६-३-९६ इत्यतोऽकेनैव साध्यसिद्धिर्भविष्यति किं करणेनेति ? अनिष्टमिति ' अवर्णवर्णस्य' ७-४-९८ इति प्रसङ्गात् ।
जावे ।। ६. ३. ९८ ॥
तत्रेति सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणादय एयणादयश्च प्रत्यया भवन्ति । स्रुध्ने जातः स्रौघ्नः, एवं माथुरः, अण्- औत्सः, औदपानः, अञ्बाह्यः, बाहीकः, ञ्यटीकणौ - कालेयः, आग्नेयः, 'कल्यग्नेरेयण्' (६-१-१७) । स्त्रैणः, पौंस्न, ' प्राग्वतः स्त्रीपुंसान्नञ्स्नञ्' (६- १ - २५ ) | नादेयः, एयण्, राष्ट्रियः इयः पारावारीणः, ईनः ग्राम्यः, ग्रामीणः, येनञी - कात्रेयकः । कत्र्या देश्वयकञ्' ( ६-३ - १० ) । तत्रेत्येव । चैत्राज्जातः । जात इति किम् ? शयने शेते । आसने आस्ते, स्वयमुत्पत्तिर्जातस्यार्थ इति कृतादिभ्यो भेदः ॥६८॥
4
,
प्रावृष इकः ।। ६. ३. ९९ ॥
तत्रेति सप्तम्यन्तात्प्रावृष्ाब्दाज्जातेऽर्थे इकः प्रत्ययो भवति, एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः । ९९|
नानि शरदोऽकञ् ॥ ६. ३. १०० ॥
शरदित्येतस्मात्सप्तम्यन्ताज्जातेऽर्थेऽकञ् प्रत्ययो भवति नाम्नि प्रकृतिप्रत्यय समुदायश्चेत्कस्यचिन्नाम भवति, ऋत्वणोऽपवादः । शारदका दर्भाः, शारदका मुद्राः । दर्भविशेषाणां मुद्रविशेषाणां चेयं संज्ञा । नाम्नीति किम् ? शारदं सस्यम् । १०० ।
सिन्ध्वपकरात्काणौ ॥ ६. ३. १०१ ॥
सिन्धु अपकर इत्येताभ्यां सप्तम्यन्ताभ्यां जातेऽर्थे क अण् इत्यती प्रत्ययौ भवत: नाम्नि । सिन्धोः कच्छाद्यकञणोः अपकराच्चौत्सर्गिकाणोऽपवादः, वचनभेदाद्यथासंख्याभावः । सिन्धो जातः सिन्धुकः सैन्धवः अपकरे कचवरे जातः अपकरकः, आपकरः । नाम्नीत्येव ? सैन्धवको मनुष्यः । नाम्नीत्यधिकारः 'कालाद्देय ऋणे' (६- ३ - ११२ ) इति सूत्रं यावत् अन्ये तु नाम्नीत्यधिकारं नेच्छन्ति । १०१ ।
"