________________
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-४, सूत्र-९४
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु
शासनबृहद्वृत्तौ तृतीयोऽध्यायः ॥ ३ ।। प्रतापतपनः कोपि मौलराजेनवोऽभवत ।।
रिपुस्त्रीमुखपमानां न सेहे यः किल श्रियम् ॥ १ ॥ करणक्रियया-एकाकर्मक्रियेति-एतदधिकारायातत्वात् योजितं क्वचिद्ग्रहणात्तु सकर्मकत्वेऽपि भवति । परिवारयन्ति-क्वचिदित्युक्त्यापि न भवति ।
इत्याचार्य० तृतीयाध्यायः समाप्तः ।।३।।