________________
७० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-८२-८४
तुदते, तुदन् , तुदमानः । तुदीत् भ्रर्जीद, क्षिपीत , दिशीत , कृषींव , 'मुच्लुती, षिचीत , विद्ल ती, लुप्लुतो, लिपीत , कृतैत् , खिदंत , पिशत्' । रिपित् , धित् , क्षित , पूत , मृत , कृत् , गृत् . लिखत् , जम्झर्चत , त्वचत् , ऋचत् , ओवश्चौत् , ऋच्छत् , विच्छत , उच्छत् , मिच्छत् , उच्छत् , प्रच्छंत् , उब्जत् , सृजत् , रुजोत् , भुजोत , टुमस्जोंत् , जर्जझर्सत् उज्झत् जुडत् पृडमृडत् कडत् पृणत् तृणत् मृणत् द्रुणत् , पुणत् , मुणत् , कुणत् घुणघूर्णत् , चूतैत् , णुदंत , षद्लुत् , विधत् , जुनशुनत् , छुपंत् , रिफत् , तृफतृम्फत् , ऋफऋम्फत् , दृफडम्फत् , गुफगुम्फत् , उभउम्भत् , शुभशुम्भत् , दृभैत् , लुभत् , कुरत् , क्षरत, खरत , घुरत् , पुरत् , मुरत् , सुरत्, स्फरस्फलत् , किलत , इलत , हिलत, शिलसिलत् , तिलत् , चलत् , चिलत् , विलत् , णिलत् , मिलत् , स्पृशंत् , रुशंरिशंत् , विशंत् , मृशंत् , लिशं, कृषत् , इषत् , मिषत् , वृहौत् , तृहौ, तृन्हौ, स्तृहौ, स्तन्हौत् , कुटत् , गुंत , धुत् , णूत् , धूत् , कुचत् , व्यचत् , गुञ्जत् , घुटत् , चुट, छुट, त्रुटत् , तुटत् , मुटत् , स्फुटत् , पुटलुठत् , कृडत् , कुडत् , गुडत् , जुडत् , तुडत् , लुडथुडस्थुडत् , बुडत् , ब्रुड, भ्र डत् , द्रुडहुडत्रुडत् , वुरगत् , डिपत्, छुरत् , स्फुरत् , स्फुलत् , कुङ्, कड़त , गुरति, पृत , दृत् , धृत , ओविजैति, ओलजैङ, ओलस्जैति, ध्वजित् , जुति ; इति तितस्तुदादयः ।।८१॥
रुघां स्वराच्श्नो नलुक च ।। ३. ४. ८२ ।।
रुधादेर्गणस्य स्वरात्परः कर्तरि विहिते शिति श्नः प्रत्ययो भवति तत्संनियोगे च प्रकृतिनकारस्य लुगन्वाचीयते, प्रत्ययनकारस्य तु विधानसामान भवति । शकारः 'श्नास्त्योलक (४-२-६०) इत्यत्र विशेषणार्थः । रुणद्धि, रुन्धे भिनत्ति, भिन्ते, मनक्ति, हिनस्ति, हिंसन , रुध पी, रिचपी, विचपी, युजपो, भिदपी, छिदपो, क्षुद पी, ऊछ दपी, ऊतृदपी, पृचैप, वृचैप , तञ्च , तञ्जूप, भजोंप , भुजंप , प्रजाप , प्रोविजप् , कृतैप , उन्दैप, शिष्लप , पिष्टुप् , हिसुतृहप् , खिदिप विदिप , जि इन्धैपि इति पितो रुधादयः ।२।
कृगतनादेरुः ॥ ३. ४. ८३ ॥
कृगस्तनादेश्च गणात्कर्तरि विहिते शिति उः प्रत्ययो भवति । करोति, कुरुते, कुर्वन् , कुर्वाणः, तनोति, तनुते, तन्वन् , तन्वानः । तनूयी, षणूयो, क्षणक्षिणयो, ऋणयो तृणुयी घृणूयो, वनयि, मनयि, इति यितस्तनादयः ।।८३॥
न्या० स०-कृगतनादे-तनादावपठित्वा भ्वादिपाठोऽस्य करतीत्यत्र शवर्थः, येषां मते तनादौ पाठस्तन्मते 'तन्भ्यो वा तथासि' ४-३-६८ इति रूपद्वयं प्राप्येत शव च न सिध्येत् । स्वमते तु अकृत, अकृथा इति नित्यमेव 'धुट ह्रस्वात्' ४-३-७० इति लुक । अन्यैः कृग्तनादौ पठितस्तत्साहचर्यात् कृग् गृह्यते न तु कृग्ट् ।
सजः श्राद्ध जिक्यात्मने तथा ॥ ३. ४.८४॥
सजो धातोः श्रद्धावति कर्तरि जिक्यात्मनेपदानि भवन्ति तथा यथा विहितानि । अजि मालां धार्मिकः, सृज्यते मालां धार्मिकः, स्रक्ष्यते मालां धार्मिकः । श्राद्ध इति किम् ?