________________
पाद-४, सूत्र २४-२५ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[५१
न्या० स०-अमाव्य:-कीयांचकारेत्यादौ क्यनः सस्वरत्वे आम् सिद्धः । आधाराचोपमानादाचारे ॥ ३. ४. २४॥
अमाव्ययादुपमानभूताद् द्वितीयान्तादाधाराच्चाचारार्थे क्यन् प्रत्ययो भवति वा । पुत्रामिवाचरति पुत्रीयति छात्त्रम् , वस्त्रीयति कम्बलम् , पुत्रीयति स्थूलं दर्शनीयं वा, आधाराव-प्रासाद इवाचरति प्रासादायति कुटयाम्, पर्यकीयति मञ्चके। उपमानादिति किम? छात्रादेर्माभत । प्राधाराच्चेति किम ? परशना दात्रेणेवाचरति । प्रमाव्ययादिति किम् ? इदमिवाचरति, स्वरिवाचरति । उपमानस्य नित्यमुपमेयापेक्षत्वात सापेक्षत्वेऽप्यसामर्थ्य न भवति ।। २४ ॥
कर्तः विप गल्भ-क्लीब-होडात्तु ङित् ॥ ३. ४. २५ ॥
कर्तु रुपमानानाम्न प्राचारेऽर्थे किम् प्रत्ययो वा भवति गल्भक्लीबहोडेभ्यः पुनः '. स एव ङित् । अश्व इवाचरति प्रश्वति, एवं गर्दमति, दधयति, गवा, नावा, अःप्रत्ययः। राजेवाचरति राजनति, मधुलिडिवाचरति-मधुलेहति, गोधुगिवाचरति गोदोहति ।
गल्मक्लीबहोडात्तु डिव-गल्भते, अवगल्भते, क्लीबते, विक्लीबते, होडते, विहोडते, गल्भांचके, अवगल्भांचके, ङित्त्वादात्मनेपदं भवति । एके तु कर्तुः संबन्धिन उपमानात द्वितीयान्तात् क्विक्यङाविच्छन्ति । अश्वमिवात्मानमाचरति गर्दभः प्रश्वति, श्येनमिवात्मानमाचरति काकः श्येनायते, तन्मतसंग्रहार्थ कर्तुरिति षष्ठी व्याख्येया। द्वितीयाया इति चानुवर्तनीयम् , क्विबिति पूर्वप्रसिद्धयनुवादः ॥ २५ ।।
न्या० स०-कर्तुः क्विप्-गवेति-गौरिवाचरति क्विपि लुपि गवनं 'शंसिप्रत्ययादयः' ५-३-१०५ एवं नावेत्यत्र । राजनतीति-अस्य क्विपो व्यञ्जनादिफलं नेष्यते, तेन नाम सिदिति पदसंज्ञाया अभावे न लोपाभावः सिद्धः । गल्भांचके इति-गल्भि धाष्ट्र्ये इत्यादिभिमू लोदाहरणानि सिध्यन्ति, परं गल्भाचक्रे इत्यादिष्वाम् न स्यात् ।
एके विति-ते हि मन्यन्ते द्वितीयाया इत्यनुवृत्तावपि कर्तुं रिति विशेषणं संबन्धषष्ठ्यामुपपद्यते, तेनाऽयमर्थः कर्तुर्यत् कर्मोपमानभूतं ततः क्विप्क्यडाविति ।
द्वितीयान्तादिति-कर्मण इत्यर्थः, ननु कर्ता कारकं कर्म च तयोश्चायःशलाकाकल्पयोरनभिसंबन्धो न हि कर्तु: कर्म भवति अपि तु क्रियायाः कर्ता कर्म च संपद्यते तत्र साध्यसाधनभावलक्षणसंबन्धोऽस्ति न तु परस्परम् ? सत्यं, न कर्तु रित्यनेन कर्मकारकशक्तिविशिष्यते अपि तृपमानादितीहानुवर्तते, तेन कर्मणो योऽसावुपमानमश्वादिरस्ति स कर्तु रित्यनेन विशिष्यते कर्तुर्यदुपादानं कर्म तस्मात् क्विबिति, नन्विदमप्यचारु, कर्तु: किल कर्म कथमुपमानमस्तु अत्यन्तवैलक्षण्यात ? सत्यं, एवं कर्तु: कर्म उपमानं भवति, यदि स एव कर्ता आचरणक्रियायाः कर्म भवति, यथा अश्वमिवात्मानमाचरति गर्दभः अत्र आचरण क्रियायाः गईभः कर्ता स एवात्मभेदेन कर्म, एकस्यवात्मभेदाद् अनेककारकशक्त्यावेशो
यते, यथोच्यते हन्त्यात्मानमात्मनेति । श्येन इवाचरति काको मत्स्यमित्यत्र न भवति,