________________
पाद - ४, सूत्र - १७- ] श्री सिद्ध हेम चन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[ ४७
दृण्, लुण्टण्, स्निटण्, घट्टण्, खट्टण्, पट्टस्फिटण्, स्फुटण्, कीटण्, वटुण्, रुटण्, शठश्वठश्वठ्ठण्, शुठण, शुठुण, गुठुण् लडण्, स्फुडूण्, श्रोलडुण्, पीडण्, तडण्, खड, खडुण, कडण्, कुडण्, गुडुण, वुडुण, मडुण्, भडण्, पिडुण्, ईडण्, चडुण्, जुडचूर्णवर्णण, चूणतूणण्, श्रणण, पूणण, चितुण्, पुस्तवस्तण, मुस्तण्, कृतण्, स्वर्तपथुण् श्रथण्, पृथण्, प्रथण्, छदण्, चुदण्, मिदुण्, दुर्दण्, गुर्दण्, छर्दण्, बुधण्, वर्धण्, गर्धण् बन्धवधण्, मानण्, छपुण्, क्षपुण्, ष्टूपण, डिपण्, हृपण् डपुडिपुण्, शूर्पण, शुल्वण्, डबुडिबुण्, सम्बण, कुबुण्, लुबु, तुबुण् पुर्वण्, यमण्, व्ययण्, यवण, कुद्रुण्, श्वभ्रण, तिलण्, जलण्, क्षलण्, पुलण्, बिलण्, तलण्, तुलण्, दुलण, बुलण्, मूलण, कलकिलपिलण्, पलण्, इलण्, चलण्, सान्त्वण्, धूशण्, शिलपण, लूषण, रुषण्, प्युषण, पसुण्, जसुण्, पुसण्, ब्रस्, पिसजसबर्हण्, ष्णिहण, स्रक्षण, भक्षण्, पक्षण, लक्षोण इतोऽथ विशेषे आलक्षिणः ।
,
ज्ञाण मारणादिनियोजनेषु, च्युण् महने, भूण् अवकल्कने, वुक्कण् भाषणे, रक लक रंग लगण आस्वादने, लिगुण् चित्रीकरणे, चर्चण् प्रध्ययने, अंचण विशेषणे, मुचण् प्रमोचने, अर्जण, प्रतियत्ने, भजण् विश्रारणने, चट स्फुटण् भेदे, घटण संघाते हन्त्यर्थाश्च । कणण निमीलने, यतण् निकारोपस्कारयोः निरश्व प्रतिदाने, शब्दण् उपसर्गाद्भाषाविष्कारयोः, ष्वदण् आश्रवणे, आङः क्रन्दण् सातत्ये, स्वदण् आस्वादने, आस्वदं सकर्मकात्, मुदण् संसर्गे, शृधण् प्रहसने, कृपण् अवकल्कने, जभुण् नाशने, अमण् रोगे, चरण् असंशये, पूरण आप्यायने, दलण् विदारणे, दिवण् अर्दने, पश पषण् बन्धने, पुषण धारणे, घुषण्, विशब्दने श्राङ: क्रन्दे भृष तसुण् अलंकारे, जसण् ताडने, त्रसण वारणे, वसुण् स्नेहच्छेदावहरणेषु प्रसण् उत्क्षेपे, ग्रसण् ग्रहणे, लसण् शिल्पयोगे, अर्हण् पूजायाम्, मोक्षण असने, लोकृतर्क रघु, लघु, लोच, विच्छ, अजु, तुजु, पिजु, लजु, लुजु, भजु, पट, पुट, लुट, घट, घटु, वृत, पुथ, नद, वृध, गुप, धूप, कुप, चीव, दशु कृशु, त्रसु, पिसु, कुसु, दसु बर्ह बहु, वल्ह, अहु बहु, महुण् भासार्थाः, युणि जुगुप्सायाम्, गुणि विज्ञाने, वश्विण् प्रलम्भने, कुटि प्रतापने, मदिण् तृप्तियोगे, विदिण् चेतनाख्याननिवासेषु, मनिण् स्तम्भे, बलिभलिण् आभण्डने, दिवि परिकूजने, वृषिण शक्तिबन्धे, कुत्सिण् अवक्षेपे, लक्षिण आलोचने, हिष्कि, किष्किण, निष्किण्, तर्जिण, कूटिण्, त्रुटि, शठिण, कूणिण्, तृणिण्, भ्रणिण् चिति, वस्तिगन्धिन्, डपडिपि, डम्पि, डिम्पि, डम्भि, डिम्भिण्, स्यमिण्, शमिण, कुस्मिण, गूरिण्, तन्त्रिण, मन्त्रिण्, ललिण्, स्पशिण्, दंशिण, दंसिण, भत्सिण् यक्षिण । इतोऽदन्ताः ॥
1
अङ्कण्, ब्लेष्कण्, सुखदुःखण् अङ्गण्, अधण्, रचण् सूचण्. भाजण्, सभाजण्, लजलजुण्, कूटण्, पटवटण, खेटण् खोटण्, पुटण्, बटुण्, रुटण्, शठश्वठण्, दण्डण्, व्रणण्, वर्णण्, पर्णण् कर्णण्, तृणण्, गणण्, कुलगुणकेतण्, पतण्, वातण् कथण्, श्रथण्, छेदण्, गदण्, अन्धण्, स्तनण्, ध्वनण्, स्तेनण् ऊनण्, कृपण, रूपण्, क्षपलाभण्, भामण्, गोमण, सामरण, श्रामण, स्तोमण, व्ययण, सूत्रण मूत्रण्पारतीरण, कत्र गोत्रण, चित्रण, छिद्रण, मिश्रण चरण
,