________________
धातुपाठः
[४८७
९६२ पत्ल ९६३ पथे गतौ। | ६६७ ट्वोश्वि गति-वृद्धयोः । १०३६ लड जिह्वोन्मन्थने । ९६४ क्वथे निष्पाके।
६६८ वद व्यक्तायां वाचि । १०३७ फण १०३८ कण ९६५ मथे विलोडने। EEE वसं निवासे।
१०३९ रण गती। १६६ पद्ल विशरण
॥ वृत् यजादिः।।
१०४० चण हिंसा-दानयोश्च । ___ गत्यवसादनेषु ।
१०४१ शण १०४२ श्रण दाने । ९६७ शद्लुशातने। १००० घटिष् चेष्टायाम् ।
१०४३ स्नथ १०४४ क्नथ ६६८ बुध अवगमने। १००१ क्षजुङ्-गति-दानयोः।
१०४५ ऋथ १०४६ क्लथ १००२ व्यथिष भय-चलनयोः। ९६९ टुवमू उद्गिरणे।
हिंसाः । १००३ प्रथिष प्रख्याने। ६७० भ्रमू चलने ।
१०४७ छद ऊर्जने। ९७१ क्षर संचलने । १००४ म्रदिष् मर्दने ।
१०४८ मदै हर्ष ग्लपनयोः । • ९७२ चल कम्पने । १००५ स्खदिष् खदने ।
१०४९ ष्टन १०५० स्तन ९७३ जल धात्ये। १००६ कदुइ १००७ ऋदुइ
१०५१ ध्वन शब्दे। ९७४ टल ६७५ टवल वैवल १००८ क्लदुवैक्लव्ये ।
१०५२ स्वन अवतंसने । ९७६ ष्ठल स्थाने। १००६ ऋपि कृपायाम् ।।
१०५३ चन हिंसायाम् । ९७७ हल विलेखने। १०१० त्रित्वरिष् सम्भ्रमे।
१०५४ ज्वर रोगे। ९७८ णल गन्धे ।
१०११ प्रसिष् विस्तारे। १०५५ चल कम्पने। ९७९ बल प्राणनधान्यावरोधयोः १०१२ दक्षि हिंसा-गत्योः ।
१०५६ ह्वल १०५७ ह्मल चलने ६८० पुल महत्वे। । १०१३ श्रां पाके।
१०५८ ज्वल दीप्तौ च । ६८१ कुल बन्धु-संस्त्यानयोः ।
१०१४ मृआध्याने। ६८२ पल९८३ फल
॥ वृद घटादिः॥ १०१५ दु भये। ९८४ शल गतौ । १०१६ नु नये ।
॥ इति वाक्यो मिरनुबन्धा
. धातवः समाप्ताः ।। १०१७ ष्टक १०१८स्तक ९८५ हुल हिंसा-संवरणयोश्च । ९८६ क्रुशं आह्वान-रोदनयोः ।
प्रतीघाते। | १०५९ अदं १०६० प्सांक ९८७ कस गती। १०१६ तृप्तौ च ।
भक्षणे। ९८८ रुहं जन्मनि ।
१०२० अक कुटिलायां गतौ । १०६१ भांक दीप्तौ। ९८९ रमि क्रोडायाम् । १०२१ कखे हसने।
१०६२ यांक प्रापणे। ९९० षहि मर्षणे।
१०२२ अग अकवत् । १०६३ वांक गति-गन्धनयोः ।
१०२३ रगे शङ्कायाम् । १०६४ ष्णांक शौचे। ॥ वृत् ज्वलादिः ।। १०२४ लगे सङ्गे।
१०६५ श्रांक पाके।। ५९१ यजी देवपूजा सङ्गति- १०२५ ह्रगे १०२६ लगे १०६६ द्रांक कुत्सितगतौ। करणदानेषु । १०२७ षगे १०२८ सगे
१०६७ पांक रक्षणे। ९९२ वेंग् तन्तुसन्ताने। १०२९ ष्टगे १०३० स्थगे संवरणे | १०६८ लांक आदाने । ९९३ व्यंग् संवरणे।
१०३१ वट १०३२ भट परिभाषणे| १०६६ रांक दाने । ९९४ ह्वेग स्पर्धा-शब्दयोः । | १०३३ णट नती।
१०७० दांव लवने । ९९५ टुवपी बीजसन्ताने। १०३४ गड सेचने।
१०७१ ख्यांक प्रथने। ६९६ वहीं प्रापणे। । १०३५ हेड वेष्टने।
१०७२ प्रांक पूरणे।