________________
धातुपाठः
८५२ म्यसि भये।
| ८९१ डुयाग याञ्चायाम् । । ९२७ लषी कान्तौ । ८५३ आङः शसुङ इच्छायाम् ।
पाके।
९२८ चषी भक्षणे। ८५४ असूङ् ४५५ ग्लसूङ् अदने । ८९३ राजग ८६४ टुभ्राजि दीप्तौ ९२९ छषी हिंसायाम् । ८५६ घसुङ करणे।
८९५ भजी सेवायाम् । ६३० त्विषीं दीप्तौ। ८५७ ईहि चेष्टायाम् । ८९६ रजी रागे।
६३१ अषी ९३२ असी गत्या८५८ अहङ८५६ प्लिहि गतौ। ८६७ रेटग परिभाषण-याचनयोः
- दानयोश्च । ८६० गहि ८६१ गल्हि कुत्सने । | ८६८ वेणग् गति ज्ञान-चिन्ता. ६३३ दासृग् दाने । ८६२ वहि ८६३ वल्हि प्राधान्ये । निशामन-वादित्र-ग्रहणेषु ।। ९३४ माहग माने। ८६४ बर्हि ८६५ बल्हि परिभा- ८९९ चतेग याचने।
९३५ गुहौग संवरणे। षण-हिंसा-च्छादनेषु । ९०० प्रोग पर्याप्तौ।
| ९३६ म्लक्षी भक्षणे। ८६६ वेहृङ् ८६७ जेहृङ् ९०१ मिथग मेधा-हिंसयोः ।
। ॥ इति उभयतो भाषाः ।। ८६८ वाहृङ् प्रयत्ने। ६०२ मेथग सङ्गमे च ।
| ९३७ द्युति दीप्तौ। ८६९ द्राहङ निक्षेपे । ९०३ चदेग याचने।
| ९३८ रुचि अभिप्रोत्यां च । ८७० ऊहि तर्के।
९०४ ऊबुन्दृग् निशामने। | ९३९ घुटि परिवर्तने । ८७१ गाहौङ विलोडने । ९०५ णिहग ९०६ णेहग कुत्सा
| ६४० रुटि ६४१ लुटि ८७२ ग्लहौङ् ग्रहणे।
सन्निकर्षयोः । | ९४२ लुठि प्रतीघाते। ८७३ बहुङ ८७४ महुङ् वृद्धौ । | ९०७ मिग् ६०८ मेहग् मेधा.
९४३ श्विताङ्वर्ण । ८७५ दक्षि शैध्ये च।
हिसयोः। ९४४ निमिदाङ् स्नेहने । ८७६ धुक्षि ८७७ घिक्षि सन्दी
| ६०६ मेधृग् सङ्गमे च । ९४५ त्रिविदा।। पन-क्लेशन-जीवनेषु । | ९१० शृधूग् ६११ मृधूग उन्दे । । ६४६ त्रिविदाइ मोचने च । ८७८ वृक्षि वरणे। ९१२ बुधग् बोधने।
९४७ शुभि दीप्तौ। ८७९ शिक्षि विद्योपादाने । ९१३ खनूग अवदारणे। ९४८ क्षुभि संचलने । ८८० भिक्षि याञ्चायाम् ।
६१४ दानी अवखण्डने । ९४९ णभि ६५० तुभि हिंसायाम् ८८१ दीक्षि मौण्ड्यज्योपनयन- ६१५ शानी तेजने।
| ६५१ स्रम्भूङ् विश्वासे । नियम-व्रतादेशेषु । | ९१६ शपी आक्रोशे।
९५२ भ्रंशूङ ९५३ स्र सूङ - ८८२ ईक्षि दर्शने। ६१७ चायग् पूजा-निशामनयोः ।
अवस्र सने। ६१८ व्ययी गती।
९५४ ध्वंसूङ गतौ च । ॥ इति आत्मनेभाषाः ॥
९१९ अलो भूषण-पर्याप्ति-वार- ६५५ वृतूङ वतने । 4८३ श्रिग् सेवायाम् ।
__णेषु ।
| ५५६ स्यन्दौङ् स्रवणे। ८८४ णींग प्रापणे।
६२० धावूग् गति-शुद्धयोः ।। | ९५७ वृधूङ, वृद्धौ। ८८५ हग हरणे।
६२१ चीवृग् झषीवत् । ९५८ शृधूङ् शब्दकुत्सायाम् । ८८६ भृग भरणे। ९२२ दाशग दाने ।
९५९ कृपौङ् सामयें। ८८७ धृग धारणे।
९२३ झषी आदान संवरणयोः । ॥ वृत द्युतादयः॥ ४८८ डुकृग् करणे। ९२४ भेषग् भये।
६६० ज्वल दीप्तौ। ८८६ हिक्की अव्यक्ते शब्दे । ९२५ भ्रषग चलने च । ६६१ कुच् सम्पर्चन-कौटिल्य८९० अञ्चूग गतौ च । ६२६ पषी बाधन-स्पर्शनयोः। । प्रतिष्टम्भ-विलेखनेषु।