________________
सूत्र ९९०-९९७ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
४७७
बंहि-वृ' हेर्नलुक् च ॥ ६६० ॥
आभ्याम् इस् प्रत्ययो भवति, नकारस्य च लुक् भवति । बहुङ वृद्धौ, बहि:अनभ्यन्तरे, वृहु शब्दे च बहि:- शिखी, दर्भश्च ॥ १६० ।।
तेरादेव जः ॥ ६१ ॥
घुति दीप्तो, इत्यस्माद् इस् प्रत्ययो भवति, धात्वादेश्च वर्णस्य जकारो भवति । ज्योति:- तेजः, सूर्यः, अग्निः, तारका च ।। ६९१ ॥
सहेर्ध च ।। ६६२ ॥
हि मर्षणे, इत्यस्माद् इस् प्रत्ययो भवति, घकारश्चान्तादेशो भवति । सधि:सत्त्वम्, भूमिः, संयोगः, सहिष्णुः, अग्निः, अनड्वांश्च ।। ९९२ ।।
पस्थोऽन्तश्च ॥ ६६३ ॥
पां पाने, इत्यस्माद् इस् प्रत्ययो भवति, थकारश्चान्तो भवति । पाथि :- पानं, नदी, आदित्यः, ज्योतिः, स्वर्गलोकश्च ।। ६९३ ।
नियो डित् ॥ ६४ ॥
ग् प्रापणे, इत्यस्माद् दि इस् प्रत्ययो भवति । निश्चिनोति । निरुपसर्गोऽयं पृथग्भावे ।। ९९४ ।
अवेर्णित् ॥ ६६५ ॥
अव रक्षणादी, इत्यस्माद् दि इस् प्रत्ययो भवति । आविः - प्राकाश्ये, आविरभूत् आविष्करोति ।। ९९५ ।।
तु-भू-स्तुभ्यः कित् ॥ ६६६ ॥
एभ्यः, किद् इस् प्रत्ययो भवति । तुंकू वृत्त्यादी, तुविः समुद्रः सरित् विवस्वान्, प्रभुसंयोगश्च । भू सत्तायाम्, भुविः क्रतुः समुद्रः सरित् विवस्वांश्च । ष्टुंग्क स्तुतो, स्तुविः - स्तोता, यज्ञश्च ॥ ६६६ ।।
धर्ति - जनि-तनि-नि-मनि-ग्रन्थि-पु-त पि-त्रपि वपि यजि- प्रादि- वेपिभ्य उसु ॥६७॥
एभ्य उस् प्रत्ययो भवति । रुदृक् अश्रुविमोचने, रोदु :- अश्रुनिपातः । ऋक् गतो, अरु:- व्रणः, आदित्यः प्राणः, समुद्रश्च । जनैचि प्रादुर्भावे, जनुः, अपत्यं, पिता, माता, जन्म, प्राणो, च। तनूयी विस्तारे, तनुः- शरीरम् । धन धान्ये सौत्रः, धनुः- चापम् । मनिच् ज्ञाने, मनुः - प्रजापतिः । ग्रन्थश् संदर्भे, ग्रन्थ : - ग्रन्थः । पृश् पालन- पूरणयोः, परः, पर्व, समुद्र, धर्मश्च । तपं संतापे, तपुः त्रपुः, शत्रुः, भास्करः, अग्निः, कृच्छ्रादि च । त्रपौषि लज्जायाम्, त्रपुः-त्रपु । डुवपीं बीजसंताने, वपुः शरीरम्, लावण्यं, तेजश्च । यजीं देव