________________
पाद-३, सूत्र-८०-८१] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[२९
संप्रवदन्ति शुकाः। शुकसारिकादीनामपि व्यक्तवाक्त्वात् सहोक्ताविच्छन्त्यन्ये,-संप्रवदन्ते शुकाः, संप्रवदन्ते सारिकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ॥ ७९ ॥
विवादे वा ।। ३. ३.८० ॥
विरुद्धार्थो वादो विवादः, व्यक्तवाचां सहोक्तौ विवादरूपायां वर्तमानाद् वदेः कर्तर्यात्मनेपदं वा भवति । विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः, परस्परप्रतिषेधेन युगपद् विरुद्धं वदन्तीत्यर्थः । विवाद इति किम् ? सम्प्रवदन्ते वैयाकरणाः,-सह वदन्तीत्यर्थः । व्यक्तवाचामित्येव ? सम्प्रवदन्ती शकुनयः, नानारुतं कुर्वन्ति जातिशक्तिभेदात् । सहोक्तावित्येव ? मौहूर्तो मौहूर्तेन सह क्रमेण विप्रवदति,-विरुद्धाभिधानमात्रमिह विवक्षितं, न तु विमतिपूर्वकम् , तेन विमतिलक्षणमप्यात्मनेपदं न भवति ।। ८० ।।
न्या० स.-विवादे:०-सह वदन्तीत्यर्थ इति सहशब्देनापि सहोक्तावुक्तायां व्यक्तवाचामित्यनेनापि नात्रात्मनेपदम् । संप्रवदन्ति शकुनय इति-व्यक्तवाक्कत्वे सति विवादविवक्षेति न ह्यङ्गविकलता, विवादाभावेऽपि परस्परं स्वरभेदात् विवादोप्यस्ति वा।
अनोः कर्मण्यसति ३. ३.८१ ॥ ___ व्यक्तवाचामित्येवाऽनुवर्तते, व्यक्तवाचां सम्बन्धिन्यर्थे वर्तमानादनुपूर्वाद् वदेः कर्मण्यसति कर्तयात्मनेपदं भवति, अनुः सादृश्ये पश्चादर्थे वा। अनुवदते चैत्रो मैत्रस्य,-यथा मैत्रो वदति तथा चैत्रो वदतीत्यर्थः, अनुवदते प्राचार्यस्य शिष्यः, आचार्येण पूर्वमुक्ते पश्चाद् वदतीत्यर्थः । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येव ? अनुवदति वीणा। कथं वाचिक-पडिको न संवदेते' इति ? मिथो विरुध्येते इत्यर्थः विमतिविवक्षायां भविष्यति। अकर्मकादित्यनुक्त्वा 'कर्मण्यसतीति' इति निर्देश उत्तरत्र शब्दे स्वेऽङ्गे च कर्मणीति लाघवेन प्रतिपत्त्यर्थः ।। ८१॥
न्या० स०-अनोः कर्मः- व्यक्तवाचामित्येवेति पूर्वसूत्रे व्यक्तवाक्सहोक्तावित्येवमकरणात् , एक स्यैव अनुवर्तनार्थमेव हि भिन्नविभक्तिकनिर्देशः । कथं वाचिकषडिकावित्यादि-वागाशिम वागार्शीदत्त इति वा प्रकृतिः, अनुकम्पितो वागाशीर्वागाशीर्दत्तो वा 'अजाते नाम्नः' ७-३-३५ इतीके 'षड्वजॅकस्वर०, ७ ३-४० इत्यादिना आशीरादिलोपः, एवमनुकम्पितः षडङ्गुलि: षडङ गुलिदत्तो वा 'अजाते.' ७-३-३५ इतीके 'द्वितीयात्स्वरादूध्वम्' ७-३-४१ इति ङ गुलिलोपे वाचिकषडिकाविति । ननु षडिक इत्यत्र पदसंज्ञाया: सित्येवेति नियमेन निवत्तितत्वात् पदान्तत्वाभावात् डत्वं न प्राप्नोति, न च वाच्यं 'स्वरस्य०' ७-४-११० इति परिभाषया स्थानिनाकारेणासित्प्रत्ययस्य व्यवधानं 'न संधि०' १-३-५२ इत्यस्यावस्थानात् ? सत्यं, 'षड्वर्ज' ७-३-४० इत्यत्र षड्वर्जनं ज्ञापयति, नात्र स्थानित्वप्रतिपत्तिः। नन 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति न्यायात् सित्येवेत्यस्याऽवकाशो न हि ? सत्यं, षड़वर्जनं ज्ञापयति अवयवस्यापि नियमो भवति । तेन वाचिक इत्यत्र 'चजः कगम' २-१-८६ इति न भवति ।