________________
सूत्र ७२६-७३१ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
मि-बहि-चरि-चटिभ्यो वा ॥ ७२६ ॥
एभ्यः उः प्रत्ययो भवति, स च णिद्वा भवति । टुमिंग्ट प्रक्षेपणे मायुः पित्तं, मानं, शब्दश्च । गोमायुः शृगालः, मयुः-किन्नरः, उष्ट्रः, प्रक्षेपः, आकूतं च । बाहुलकादात्वाभावः । वहीं प्रापणे । बाहुः-भुजः, बहु-प्रभूतम् । चर भक्षणे च, चारु-शोभनम् , चरन्ति अस्माद् देव-पितृ-भूतानि इति अपादानेऽपि भीमादित्वात् , चरुः-देवतोद्देशेन पाकः स्थाली च । चटण् भेदे, चाटु-प्रियाचरणं, पटुजनः, प्रियवादी, स्फुटवादी, दळग्रम् , शिष्यश्च । चटुः प्रियाचरणम् ।। ७२६ ॥
-तृ-श-मृ-भ्रादिभ्यो रो लश्च ॥ ७२७ ॥
एभ्यो णिद् उः प्रत्ययो भवति, रेफस्य च लकारो भवति । ऋक् गतौ, ऋत् प्रापणे च वा, आलू:-श्लेष्मा, श्लेष्मातकः, कन्दविशेषश्च । तु प्लवनतरणयोः, तालु:काकुदम् । शृश् हिंसायाम् , शालुः-हिंस्रः, कषायश्च । मृत् प्राणत्यागे, मालु:-पत्रलता, यस्या मालुधानीति प्रसिद्धिः । टुडुइंग्क् पोषणे च भालु:-इन्द्रः । आदिग्रहणादन्येऽपि ।। ७२७ ।।
कृक-स्थूराद्वचः क् च ॥ ७२८॥
आभ्यां पराद् वचो गिद् उ: प्रत्ययो भवति, ककारश्चान्तादेशो भवति । वचंक् भाषणे, ब्र ग्क व्यक्तायां वाचि, कृकमव्यक्तं ब्रूते वक्ति वा । कृकवाकुः, कुक्कुटः, कृकलासः खजरीटश्च । एवं स्थूरवाकुः उच्चैर्ध्वनिः ।। ७२८ ॥
पृ-का-हृषि-धृषीषि-कुहि-भिदि-विदि-मृदि-व्यधि-गृध्यादिभ्यः कित् ।। ७२६ ।।
एभ्यः किद् उ: प्रत्ययो भवति । पृश् पालनपूरणयोः पुरुः, महान् लोकः, समुद्रः, यजमान: राजा च कश्चित् । के शब्दे, कु:-पृथ्वी। हृषच तुष्टौ हृषू अलीके वा, हृषुतुष्टः, अलीकः, सूर्य-अग्नि-शशिनश्च । त्रिधृषाट् प्रागल्भ्ये, धृषु:-प्रगल्भः संतापः, उत्साहः, पर्वतश्च । इषत् इच्छायाम् , इषुः-शरः । कुहणि विस्मापने, कुहुः-नष्टचन्द्रामावास्या । भिदपी विदारणे, भिदः, वज्रः, कन्र्दपश्च। विदक ज्ञाने. विदः-हस्तिमस्तकैकदेशः। मृदश् क्षोदे, मृदुः-अकठिनः । व्यधंच ताडने, विदुः-चन्द्रः, वायुः, अग्निश्च । गृधूच अभिकाङ क्षायाम् , गृधुः-कामः । आदिग्रहणात् पूरैचि आप्यायने, पूरण आप्यायने वा। पूरितमनेन यशसा सर्वमिति पूरु:-राजर्षिः एवमन्येऽपि ।। ७२९ ।।।
रभि-प्रथिभ्यामृच्च रस्य ॥ ७३० ।।
आभ्यां किद् उः प्रत्ययो भवति, रेफस्य च ऋकारो भवति । रभिं राभस्ये, ऋभवः-देवाः । प्रथिषु प्रख्याने, पृथुः-राजा, विस्तीर्णश्च ।। ७३० ।।
स्पशि-भ्रस्जेः स्लुक् च ॥ ७३१ ॥ आभ्यां किद् उःप्रत्ययो भवति, सकारस्य लुक् च भवति । स्पशिः सौत्रः ताल