________________
सूत्र-६४४-६५२ ]
स्वपोज्ञोणादिगणसूत्रविवरणम्
[४३५
वारिसादेरिणिक् ॥ ६४४ ॥
एभ्यः किद् इणिः प्रत्ययो भवति । वृन्ट् वरणे, ण्यन्तः । वारिणिः-पशुः, पशु-. वृत्तिश्च । सृगतौ, त्रिणिः-अग्निः, वज्र च । आदिग्रहणादन्येऽपि ॥ ६४४ ॥
अदेस्त्रीणिः ॥ ६४५ ॥ अदंक भक्षणे, इत्यस्मात् त्रोणिः प्रत्ययो भवति । अत्रीणि:-कृमिजातिः ।।६४५।। प्लु-ज्ञा-यजि-पपि-पदि-बसि-वितसिभ्यस्तिः ।। ६४६ ॥
एभ्यः तिः प्रत्ययो भवति । प्लुङ गतो, प्लोतिः-चीरम् । ज्ञांश अवबोधने, त्रैलोक्यस्य त्रातेति ज्ञाति:-इक्ष्वाकुर्वषभः, स्वजनश्च । यजी देवपूजादौ, यष्टिः-दण्डः, लता च । पप समवाये, सप्ति:-अश्वः । पदिंच गतो, पत्तिः-पदातिः । वसं निवासे, वस्ति:-. मूत्राधारः, चर्मपुटः, स्नेहोपकरणं च । तसूच् उपक्ष विपूर्वः, वितस्तिः-अधहस्तः ।६४६।
प्रथेलु क् च वा ।। ६४७ ॥
प्रथिष प्रख्याने, इत्यस्मात् तिः प्रत्ययो भवति, अन्तस्य च लुग् वा भवति । वृक्षं प्रति विद्योतते-प्रतिष्ठितः। पक्षे प्रत्तिः-प्रथनं, भागश्च ।। ६४५ ।।
कोर्यषादिः ।। ६४८॥ कुंक शब्दे, इत्यस्माद् यषादिः तिः प्रत्ययो भवति । कोयष्टि:-पक्षिविशेषः । ६४८। यो गृप च ॥ ६४६ ॥
गत् निगरणे, इत्यस्मात् तिः प्रत्ययो भवत्यस्य च गृष् इत्यादेशो भवति । गृष्टिःसकृत् प्रसूता गौः ।। ६४६ ।।
सोरस्तेः शित् ॥ ६५० ॥
सुपूर्वात् असक् भुवि, इत्यस्मात् , शित् तिः प्रत्ययो भवति । स्वस्ति-कल्याणम् । शित्त्वाद् भूभावाल्लुगभावः ।। ६५ ।।
दृ-मुषि-कृषि-रिषि-विषि-शो-शुच्यसि-पूयीण-प्रभृतिभ्यः कित् ॥ ६५१ ॥
एभ्यः कित् तिः प्रत्ययो भवति । दृङत् आदरे, दतिः छागादित्वङमयो जलाधारः । मुषश् स्तेये, मुष्टि:-अङ गुलिसंनिवेशविशेषः। कृषीत् विलेखने, कृष्टि:-पण्डितः । रिष् हिंसायाम् , रिष्टि:-प्रहरणम् । विष्ल को व्याप्ती, विष्टिः-अवेतनकर्मकरः। शोंच तक्षणे, शितिः-कृष्णः, कृशश्च । शुच् शोके, शुक्तिः-मुक्तादिः। अशौटि व्याप्ती, अष्टिःछन्दोविशेषः । पूयैड दुर्गन्धः-विशरणयोः, पूतिः-दुर्गन्ध, दुष्टम् , तृणजातिश्च । इंण्क् गतौ, इति हेत्वादो । टुडुभृगक पोषणे व प्रपूर्वः, प्रभृतिः-आदिः ॥ ६५१ ॥
कु-च्योर्नोऽन्तश्च ।। ६५२ ॥