________________
४२४ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र -५६८- ५७२
भल्लः । रिष हिंसायाम्, रिक्षा-यूकाण्डम् लत्वे लिक्षा सैव । कुष्ा निष्कर्षे, कुक्ष:- गर्भः, कुक्षं गर्तः । कृतैत् छेदने, कृत्सः - गौत्रकृत्, ओदनं, वक्त्रं, दुःखजातं च । ओव्रश्चात् छेदने, वृक्षः - पादपः । उन्दै क्लेदने, उत्सः समुद्रः, आकाश, जल, जलाशयश्च, उत्सं-स्रोतः । शृशु हिंसायाम्, शीर्ष - शिरः ।। ५६७ ।।
1
गुधि-गृधेस्त च ॥ ५६८ ॥
आभ्यां कितु सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुधच् परिवेष्टने, गुत्स:रोषः, तृणजातिश्च । गृधूच् अभिकाङक्षायाम्, गृत्स:- विप्रः, श्वा, गृध्रः, अभिलाषश्च । तकारविधानमादिचतुर्थबाधनार्थम् ।। ५६८ ।।
तयणि-पन्यल्य वि-रधि-नभि-नम्यमि चमि तमि चट्यति - पत्तेरसः || ५६६ ॥
एभ्योऽस: प्रत्ययो भवति । तपं संतापे, तपसः- आदित्यः पशुः, धर्म:, धर्मश्च । अण शब्दे, अणसः शकुनिः । पनि स्तुती, पनसः फलवृक्षः । अली भूषणादौ, अलसः - निरुत्साहः । अव रक्षणादौ, अवस: - भानुः, राजा च । अवसं चापं, पाथेयं च । रधौच् हिंसा-संराध्योः, रध इटि तु परोक्षायामेव इति नागमे, रन्धसः-अन्धकजातिः । भच् हिंसायाम्, नभसः - ऋतुः, आकाशः, समुद्रश्च । णमं प्रह्वत्वे, नमसः - वेत्रः, प्रणामश्च । अम गतौ, अमसः कालः, आहारः, संसारः, रोगच । चमू अदने, चमस:सोमपात्रम्, मन्त्रपूतं, पिष्टं च । चमसी मुद्गादिभित्तकृता । तमूच् आङ्क्षायाम्, तमसः अन्धकारः, तमसा नाम नदी । चटण् भेदे, चटसः चर्मपुटः । अत सातत्यगमने, अतसःवायुः, आत्मा, वनस्पतिश्च, अतसी- ओषधिः । पत्लृ गतौ, पतसः पतङ्गः ।। ५६९ ।।
सृ-वयिभ्यां णित् ।। ५७० ॥
आभ्यां णिद् असः प्रत्ययो भवति । सृ गतौ, सारसः - पक्षिविशेषः । वयि गतौ, वायसः - काकः ।। ५७० ।।
वहि-युभ्यां वा ॥ ५७१ ।।
आभ्याम् असः प्रत्ययः, स च णिद्वा भवति । शकटम्, अजगर, वहनजीवश्च । वहसः अनड्वान् भक्तम्, तृणम्, मित्रं च यवसम् - अश्वादिघासः, अन्नं
वहीं प्रापणे, वाहसः - अनड्वान्, शकटश्च । युक् मिश्रणे, यावसंच ।। ५७१ ।।
दिवादि-रभि लभ्युरिभ्यः कित् ।। ५७२ ।।
दिवादिभ्यो रभि लभ्युरिभ्यश्व किद् असः प्रत्ययो भवति । दीव्यतेः दिवस:वासरः । व्रोड्यतेः लत्वे, व्रीलसः - लज्जावान् । नृत्यतेः नृतसः- नर्तक । क्षिप्यतेः, क्षिपसः - योद्धा । सीव्यतेः, सिवस :- श्लोकः, वस्त्रं च । श्रीव्यतेः श्रिवसः - गतिमान् । इष्यतेः, इषसःइष्वाचार्यः । रभि राभस्ये, रभसः संरम्भः, उद्धर्षः, अगम्भीरश्च । डुलभिष् प्राप्ती, लभस:याचकः, प्राप्तिश्च । उरिः सौत्रः, उरसः ऋषिः ।। ५७२ ।।