________________
सूत्र-५१२-५१८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४१७
अपत्यसंततिः । ऋषत् गती, ऋष्व:-रिपुः, हिंस्रश्च । रिषेळञ्जनादेः केचिदिच्छन्ति, रिष्वः।स्रगतो, सव-हवनभाण्डम् । प्रष दाहे, प्रष्वा-निवत्तिःजललवश्च । किणः सौत्रः, किण्वं-सुराबीजम् । विशंत् प्रवेशने, विश्व-जगत् सर्वादि च। बिलत् भेदने, बिल्वःमालूरः । अव रक्षणादौ, अवेति, अव्ययम् । पृश पालन-पूरणयोः, पूर्वः-दिक्कालनिमित्त: ॥ ५११॥
नत्रो भुवो डित् ॥ ५१२ ॥ नत्र पूर्वाद् भवतेडिद् वः प्रत्ययो भवति । अभ्वम्-अद्भुतम् ।। ५१२ ।। लिहेर्जिह च ॥ ५१३ ॥
लिहीक आस्वादने, इत्यस्माद् वः प्रत्ययो भवत्यस्य च जिह इत्यादेशो भवति । जिह्वा-रसना ।। ५१३ ॥
प्रहाहायह्वा-स्वच्छेवा-ग्रीवा-मीवाव्यादयः॥ ५१४ ॥
प्रह्वादयः शब्दा वप्रत्ययान्ता निपात्यन्ते, प्रपूर्वस्य ह्वयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रह्वः-प्रणतः, आह्वयतेराह च आह्वा-कण्ठः । यमेर्यसेर्वा हश्च, यह्वा-बुद्धिः । अस्यतेरलोपश्च । स्वः-आत्मा, आत्मीयं, ज्ञातिः, धनं च । छ्यतेश्छिदेर्वा छेभावश्च, छेवाउच्छित्तिः । ग्रन्थतेगिरतेर्वा ग्रीभावश्च ग्रीवा । अमेरीच्चान्तो दीर्घश्च वा अमीवा-बुभुक्षा, आमीवा-व्याधिः । मिनोतेर्दीर्घश्च । मीवा-मनः, उदकं च । तदेतत् त्रयमपि तन्त्रेणावृत्त्या वा निदिष्टम् । अवतेर्वलोपाभावश्च, अव्वा-माता । आदिशब्दाद् प्वादयो भवन्ति ।५१४॥
वडि-वटि-पेल-चणि-पणि-पल्ल-बल्लेरवः ॥ ५१५ ॥
एभ्यः अव: प्रत्ययो भवति । वड-आग्रहणे सौत्रः, वडवा-अश्वा । वट वेष्टने, वटवा-सैव । पेल गतौ, पेलव-नि:सारम् । चण हिंसादानयोश्च चणव:-अवरधान्यविशेषः। पणि व्यवहार स्तुत्योः, पणवः-वाद्यजातिः। पल्ल गतौ, पल्लव:-किसलयम् । वल्लि संवरणे, वल्लव:-गोपः ॥ ५१५ ॥
मणि-वसेणित् ॥ ५१६ ॥
आभ्यां णिद् अवः प्रत्ययो भवति । मण शब्दे, माणवः-शिष्यः। वसं निवासे, वासवः-शक्रः ॥ ५१६ ।।
मलेर्वा ।। ५१७॥
मलि धारणे, इत्यस्माद् अवः प्रत्ययो भवति, स च णिद्वा भवति । मालवाः-जनपदः, मलव:-दानवः ।। ५१७ ।।
किति-कुडि-कुरि-मुरि-स्थाभ्यः कित् ।। ५१८ ॥ एभ्यः किद् अवः प्रत्ययो भवति । कित् निवासे, कितवः-द्यूतकारः । कुडत् बाल्ये