________________
४१६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र - ५०५-५११
लटि-खटि-खलि-नलि-कण्यशौ-सृ-श-कु
प-श्या-शा-ला-पदि-हसीण
भ्यो वः ।। ५०५ ॥
एभ्यः वः प्रत्ययो भवति । लट बाल्ये, लट्वा क्षुद्रचटका कुसुम्भं च । खट काक्षे, खट्वा - शयनयन्त्रम् । खल संचये च । खल्वं निम्नं खलीनं च, खल्वा - इतिः । o गन्धे नत्व:- भूमानविशेषः । कण शब्दे, कण्वः ऋषिः, कण्वं पापम् । अशौटि व्याप्ती, अश्व:- तुरगः । सृ गतौ, सर्व:- शम्भुः । सर्वादिश्च कृत्स्नार्थे । शृष् हिंसायाम्, शर्व:शम्भुः । कृत् विक्षेपे, कर्व:- आखुः समुद्रः, निष्पत्तिक्षेत्रं च । गृत् निगरणे, गर्वः - अहंकारः । दृश् विदारणे, दर्वा :- जनपदः, दर्व :- हिंस्रः । पृश् पालन- पूरणयो:, पर्वः रुद्रः, काण्डं च । शपीं आक्रोशे, शप्वः- आक्रोशः । श्यैङ् गती, श्यावः वर्णः । शोंच् तक्षणे, शावः - तिर्यग्बालः । लांक आदाने लाव- पक्षिजातिः । पदिच् गतौ पद्वः - रथः, वायुः, भूर्लोकश्च । हृसः शब्दे, हृस्व:- लघुः । इण्क् गतौ, एवः केवलः एवेत्येवधारणे निपातश्च ।। ५०५ ।।
eee
शीङापो ह्रस्वश्च वा ॥ ५०६ ॥
आभ्यां वः प्रत्ययो ह्रस्वश्च वा भवति । शोङक् स्वप्ने शिवं-क्षेमम्, सुखं, मोक्षपदं च शिवा - हरीतकी च, शेवं धनम्, शेव:- अजगर : सुखकृच्च, शेवा--प्रचला निद्राविशेषः, मेढश्च । आप्लृट् व्याप्ती, अप्वा देवायुधम् आप्वा वायुः ।। ५०६ ।। .
"
उर्देर्ध च ॥ ५०७ ॥
उदि मान क्रीडयोश्च इत्यस्माद् वः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । ऊर्ध्वः-उद्वर्मा, ऊर्ध्वम् उपरि ऊर्ध्वं परस्तात् ।। ५०७ ।।
गन्धेरचन्तिः ॥ ५०८ ॥
गन्धि अर्दने, इत्यस्माद् वः प्रत्ययोर् चान्तो भवति । गन्धर्वः - गाथकः, देवविशेषश्च ।। ५०८ ॥
लषेषि च वा ॥ ५०६ ॥
ली कान्तो, इत्यस्माद् वः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिष्व:लम्पटः, कान्तः, दयितश्च । लष्वः - अपत्यम्, ऋषिस्थानं च ।। ५०६ ।।
सदि वा ।। ५१० ॥
सल गतौ, इत्यस्माद् वः प्रत्ययो भवति, स च णिद्वा भवति । सात्वाः, सल्वाश्चजनपद : क्षत्रियाश्च ।। ५१० ।।
निघृषीष्यृषि - श्रुश्रुषि - किणि विशि- विल्यविपृभ्यः कित् ॥ ५११ ॥
एभ्यः किदु वः प्रत्ययो भवति । घृषू संघर्षे, निपूर्वः निघृष्व:- अनुकूलः, सुवर्णनिकषोपलः, वायुः, क्षुरश्च । इषत् इच्छायाम्, इष्वः - अभिलषितः, आचार्यश्च, इष्वा -