________________
३७० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[सूत्र-२०३-२०७
लोतः बाष्पं, लवनं, वस्तः, कीटजातिश्च । मृत् प्राणत्यागे मृतः गतप्राणः मत:-ऋषिः, प्राणी, पुरुषश्च ।। २०२॥
सु-सि-तनि-तुसेदर्दीर्घश्च वा ॥२०३ ॥ ___ एभ्यः कित् त: प्रत्ययो भवति, दीर्घश्च वा भवति । डुंग्ट अभिषवे, सूतः-सारथिः, सुतः-पुत्रः । किंग्ट् बन्धने, सीता-जनकात्मजा, सस्यं, हलमार्गश्च । सितः-वर्णः, बन्धश्च । तनूयी विस्तारे, तात:-पिता, पुत्रेष्टनाम च, ततं-विस्तीर्ण, वाद्यविशेषश्च । तुस शब्दे, तूस्तानि-वस्त्रदशाः, तुस्ता-जटाः, प्रदीपनं च ॥ २०३ ।।
पुत-पित्त-निमित्तोत-शुक्त-तिक्त-लिप्त-मूरतमुहूर्तादयः ॥ २०४ ॥
एते कित्तप्रत्ययान्ता निपात्यन्ते । पूडो ह्रस्वश्च, पुतः- स्फिक् । पीङ स्तोऽन्तश्च, पित्तं-मायुः । निपूर्वात् मिनोते मित् च, निमित्तं-हेतुः, दिव्यज्ञानं च । उभेलुक च, उतंआशङ्काद्यर्थमव्ययम् । शकेः शुचेर्वा शुक्भावश्च । शुक्तं कल्कजाति: । ताडयतेस्तकतेस्तिजेर्वा तिक् च, तिक्तः-रसविशेषः । लीयतेः पोऽन्तो ह्रस्वश्च, लिप्तं-श्लेषः, अंशदेशश्च । सुपूर्वात् रमेः सोर्दीर्घश्च, सूरत:-दमितो हस्ती, अन्यो वा दान्तः । हुर्छः मुश्च धात्वादिः, मुहूर्तःकाल विशेषः । आदिग्रहणाद् अयुतनियुतादयो भवन्ति ।। २०४ ।।
कृगो यङः ॥ २०५॥ __ करोतेर्यङन्तात् कित् तः प्रत्ययो भवति । चेक्री यित:-पूर्वाचार्याणां यङप्रत्ययसंज्ञा ॥ २०५ ।।
इवर्णादिलु पि ॥ २०६॥
करोतेर्यङो लुपि, इवर्णादिस्तः प्रत्ययो भवति । चर्करितं, चर्करीतं-यङ लुबन्तस्याख्ये ॥ २०६॥ दृ-पृ-भृ-मृ-शी-यजि-खलि-बलि-पवि-पच्यमि-नमि-तमि-दृशि-हर्यि-कति
भ्योऽतः ॥ २०७॥ एभ्योऽतः प्रत्ययो भवति । दृङत् आदरे, दरत: आदरः । पृक् पालनपूरणयोः, परत. कालः । टुडुभृङ्गक पोषणे च, भरतः-आदिचक्रवर्ती, हिमवत्समुद्रमध्यक्षेत्रं च । मृत प्राणत्यागे, मरतः-मृत्यः, अग्नि:, प्राणी च । शोङ क स्वप्ने, शयतः-निद्रालू, चन्द्रः, स्वप्नः अजगरश्च । यजी देवपूजासंगतिकरणदानेषु, यजतः-यज्वा, अग्निश्च । खल संचये च, खलतः-शीर्णके शशिराः । वलि संवरणे, वलतः-कुशूलः। पर्व पूरणे, पर्वतः-गिरिः । डुपचीं पाके, पचतः-अग्निः, आदित्यः, पालः, इन्द्रश्च । अम गतौ, अमतः-मृत्युः, जीवः आतङ्कश्च । णमं प्रह्वत्वे, नमतः-नटः, देवः, ऊर्णास्त रणं ह्रस्वश्च । तमूच् काङक्षायाम् , तमतः निर्वेदी, आकाङ्क्षी, धूमश्च । दृश प्रेक्षणे दर्शतः द्रष्टा, अग्निश्च । हर्य क्लान्तौ, हर्यतः-वायुः, अश्वः, कान्तः, रश्मिः, यज्ञश्च । ककुङ, गतौ, कङ्कतः केशमार्जनम् ॥२०७।।