________________
३४४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-२३-२६
एभ्यः कित् कः प्रत्ययो भवति । विच पी पृथग्भावे, विक्कः-करिपोतः । पुषंच् पुष्टौ, पुष्कः-निशाकरः । मुषश् स्तेये, मुष्कः-चौरः, मांसलो वा, मुष्की-वृषणौ । शुषंच् शोषणे, शुष्कम्-अपगतरसम् । अवरक्षणादिषुः ऊक:-कुन्दुमः । सृ गतौ, सृकः वायुः, बाणः, सृगालः, बकः, निरयश्च, सृका-आयुधविशेषः । वृगट् वरणे, वृङश संभक्तौ वा वक:-मगजातिः, आदित्यः, धुर्तः, जाठरश्चाग्निः । शं गतौ, शुक:-कीरः, ऋषिश्च । षंगट अभिषवे, सुकः-निरामयः। भू सत्तायाम् भूक:-कालः, छिद्रं च । धूत् विधूनने, धूगट् कम्पने धूग्श् कम्पने वा धूकः-वायुः, व्याधिश्च धूका-पताका । मूङ बन्धने, मूक:अवाक् । णींग् प्रापणे, नीकः-खगः ज्ञाता च; नीका-उदकहारिका, ज्ञातिश्च । वींक प्रजनादिषु, वीक:-वायुः, व्याधिः, नाशः, अर्थः मनः, वसन्तश्च, वीका-पक्षिजाति:, नेत्रमलं च ॥२२॥
कृगो वा ॥ २३॥
कृगः कः प्रत्ययो भवति, स च कित् वा भवति । डुकृग् करणे, कर्कः-अग्निः, सारङ्गः, दर्भः, श्वेताश्वश्च । कृकः-शिरोग्रीवम् ।।२३।।
धु-यु-हि-पितु-शोर्दीर्घश्च ॥ २४ ॥
एभ्यः कित् कः प्रत्ययो भवति, एषां च दीर्घो भवति । घुङ शब्दे, घूकःकोशिकः । युक् मिश्रणे, यूका-क्षुद्रजन्तुः स्वेदजः । हिंट गति-वृद्ध्योः , होकः पक्षी। पित् गती, पीकः-उपस्थो, जलाश्रयश्च । तुक वृत्यादिषु, तूक:-उपस्थः, पर्वतश्च । शुंगतो, शूक:-किंशारुः, अभिषवः शोकश्च, शूका-हल्लेखः ।।२४।।
हियो रश्च लो वा ॥ २५ ॥
ह्रियः, कित् कः प्रत्ययो भवति, रेफस्य च लकारो वा भवति । (ह्रींक लज्जायाम्) ह्रीकः, ह्रीकः-लज्जापरः, नकुलश्च । ह्रीकः-लिङग्यपि ।। २५ ।। निष्क-तुरुष्कोदा-ऽलक-शुल्क-श्वफल्क-किञ्ज-ल्कोल्का-वृक्क-च्छेक-केका-यस्का
ऽऽदयः ॥ २६ ॥ एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेडिच्च, निष्कः-सुवर्णादिः । तूरैचि त्वरायाम् , अस्य ह्रस्व उषश्चान्तः, तुरुष्क:-वृक्षः, म्लेच्छश्च । उदः परात् अर्तेः, उदक:क्रियाफलम् । अली भूषणादी, अस्मादर् चान्तः, अलर्कः-उन्मत्तः, मदालसात्मजश्च । “पल फल शल गतौ" इत्यस्योपान्त्योत्वं च, शुल्कं-रक्षा-निवेश: । शुनः परात् फालेह्रस्वश्च, श्वफल्क:-अन्धकविशेषः । किमः परात् जृषो रस्य लश्च, किञ्जल्क:-पुष्परेणुः । ज्वलेरुलादेशश्च, उलेः सौत्रस्प वा, उल्का औत्पातिकं ज्योतिः, अग्निज्वाला च वृजैकि वर्जने, अगुणत्वं च, वृक्क:-मुष्कः । छयतिकायत्योरेत्वं च, छेक:-मनीषी, केका-मयूरवाक् । यमेर्मस्य सः, यस्क:-आदिग्रहणात् ढ़क्का-स्पृक्काऽऽदयोऽपि ॥२६॥