________________
॥ अहं॥ श्रीकुमारपालभूपाललालितचरणरेणुना कलिकालसर्वज्ञेन
__ श्रीहेमचन्द्रसूरिभगवता प्रणीतं
स्वोपज्ञोणादिगणसूत्रविवरणम् ॥
श्रीसिद्धहेमचन्द्र-व्याकरणनिवेशिनामुणादीनाम् ।
आचार्यहेमचन्द्रः, करोति विवृत्ति प्रणम्याहू म् ॥१॥ कृ-वा-पा-जि स्वदि-साध्य-ऽशौ-दृ-स्ना-सनि-जा-निरहीणभ्य उण ॥१॥
करोत्यादिभ्यो धातुभ्यः सत्यर्थे वर्तमानेभ्यः संप्रदानाऽपादानाभ्यामन्यत्र कारके भावे च संज्ञायां विषये बहुलमुण्प्रत्ययो भवति । डुकृग् करणे, कृगट् हिंसायां वा, निरनुबन्धग्रहणे सामान्य ग्रहणात् ; करोति करति कृणोति वा कारु:-कारी नापितादिः, इन्द्रश्च । वांक गतिगन्धनयोः, 4 ओवें शोषणे वा, वाति वायति वा द्रव्याणि-वायु:-नभस्वान् । पां पाने, पिबन्त्यनेन तैलादि द्रव्यं-पायु:-अपानमुपस्थश्च; पाति-पायत्योस्त्वसंगतेन ग्रहणम् । जि अभिभवे, जयत्यनेन रोगान् श्लेष्माणं वा-जायुः-औषधं, पित्तं, वा, ध्वदि आस्वादने, स्वद्यत इदमनेन वा-स्वादुः रुच्यं, स्वदनं वा-स्वादुः । साधंट संसिद्धौ, उत्तमक्षमादिभिस्तपोविषैर्भावितात्मा साध्नोतीति-साधुः, सम्यग्दर्शनादिभिः परमपदं साधयति वा-साधु:संयत , उभयलोकफलं साधयति वा साधुः-धर्मशीलः। अशौटि व्याप्तौ, अश्नुते तेजसा सर्व केदारं वा-इत्याशुः-सूर्यो, व्रीहिश्च, अशनं वा-आशु-क्षिप्रम् , अश्नुत इति वाआशु:-शीघ्रगामी शीघ्रकारी च । द भये, दृश् विदारणे वा, दरति दृणाति दीर्यते वादारु-काष्ठम्, भव्यं च । ष्णें वेष्टने, स्नायति स्नायू:-अस्थिसंहननम् । षन भक्ती, षण यी दाने वा, सनति सनोति वा मृगादीनिति-सानु:-पर्वतैकदेशः। जनैचि प्रादुर्भावे, जायतेऽनेनाकुञ्चनादि जानु उरुजङ्घासन्धिमण्डलम्, जानीत्याकारनिर्देशात् "न जनवधः" (४-३-५४) इति प्रतिषिद्धाऽपि वृद्धिर्भवति । रह त्यागे, रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा-राहुः-सै हिकेयः । इंण्क् गतौ, एति-आयु:-पुरुषः, शकटम्, औषधम्, जीवनम्, पुरुरवः पुत्रो वा; जरायु:-गर्भवेष्टनम् , जलमलं वा, जटायु:-पक्षी, धनायु:-देशः, रसायुः भ्रमरः, “संप्रदानात् चान्यत्रोणादयः" (५-१-१५) इति यथायोगं प्रत्ययो वेदितव्यः ॥१॥