SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-८३-८९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२९१ घात उपघात इति-अत्रापि करणाधिकरणत्वं द्रष्टव्यम् । वितोऽथुः ।। ५. ३, ८३ ॥ वितो धातो वाऽकोरथः प्रत्ययो भवति । वेपथुः, वमथुः, श्वयथुः, स्फूर्जथः, भ्रासथः, नन्दथः, क्षवथः, दवथः । प्रसरूपत्वाद् घालावपि-वेपः, क्षवः ॥८३।। डितस्त्रिमा तत्कृतम् ॥ ५, ३. ८४ ॥ डिवतो धातोर्भावाऽकोंस्त्रिमा प्रत्ययो भवति, तेन-धात्वर्थेन, कृतं निवृत्तमित्येतस्मिन्नर्थे । पाकेन निवृत्त-पक्तिमम् , उत्रिमम्, कृत्रिमम्, लन्ध्रिमम्, विहित्रिमम् , याचित्रिमम् , ट्विदसाविति कश्चित-याचथुः । ककारः कितकार्यार्थः ।।८४॥ न्या० स० ड्वितस्त्रिमक-निवृत्तमित्येतस्मिन्नर्थे इति-अन्तर्भूतण्यर्थत्वात् निर्वत्तितमित्यर्थः, कृतमित्येव वार्थः, तदा तु कर्मकर्तरि क्तः । यजि-स्वपि-रक्षि-यति-प्रच्छो नः ॥ ५. ३. ८५ ॥ एभ्यो भावाऽकोंर्नः प्रत्ययो भवति । यज्ञः, स्वप्नः, रक्ष्णः यत्नः, प्रश्नः ॥८५।। विच्छो नङ्॥ ५. ३. ८६ ॥ विच्छे वाकोंर्नङ् प्रत्ययो भवति । विश्नः । कारो गुणप्रतिषेधार्थः ॥८६।। उपसर्गाद दः किः ॥ ५. ३. ८७॥ उपसर्गपूर्वाद् दासंज्ञकाद् धातो वाऽकों: किः प्रत्ययो भवति । प्रादिः, प्रदिः प्रधिः, प्राषिः, निधिः, उपविधिः, संधिः, समाधिः । कित्करणमाकारलोपार्थम् ।।८७॥ व्याप्यादाधारे ।। ५. ३.८८ ॥ व्याप्यात कर्मणः पराद दासंज्ञावाधारे-प्रधिकरणे कारके किर्भवति । जलंधीयतेऽ. स्मिन्निति-जलधिः, शरधिः, इषुषिः, वालधिः, शेवधिः । प्राधारग्रहणमर्थान्तरनिषेधार्थम् ।।८।। न्या० स०-व्याप्यादाधारे-शेवधिरिति-शेते निघाविति 'शीडापो ह्रस्वश्च वा' ५०६ (उणादि) इति वे शेवं स्थाप्यधनं तद्धीयतेऽस्मिन् । अन्तधिः ॥ ५.३.८१ ॥ अन्त:पूर्वाद् दधातेर्भावाकोः किः प्रत्ययो निपात्यते । अन्तधिः ।।४।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy