________________
२८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-५४-६१
यु-पू-द्रोर्घञ् ॥ ५. ३. ५४ ॥ वेति निवृत्तं पृथग्योगाव-उत्पूर्वेभ्य एम्यो भावाऽकोंर्घञ् भवति, प्रलोऽपवादः । उद्यावः उत्पावः, उद्मावः ।।५४।। ग्रहः॥ ५.३.५५ ॥ उत्पूर्वात आहे वाऽकोंर्घन भवति, प्रलोऽपवादः। . उद्ग्राहः । उद इत्येव ? ग्रहः, विग्रहः ॥५५॥ न्यवाच्छापे ॥ ५. ३.५६ ॥
न्यवाभ्यां पराद ग्रहः शापे-आक्रोशे गम्यमाने भावाऽकोंर्घन भवति । निग्रहो ह ते वृषल ! भूयात, अवग्राहो हते जाल्म! भूयात् । शाप इति किम् ? निग्रहश्चौरस्य, अवग्रहः पदस्य ॥५६॥
प्राल्लिप्सायाम् ॥ ५. ३. ५७॥ प्रपूर्वाद् ग्रहेलिप्सायां गम्यमानायां मावाऽकोंर्घष भवति ।
पात्रप्रप्राहेण चरति पिण्डपातार्थी भिक्षः, न वस्य प्रग्राहेण चरति दक्षिणार्थी द्विजः । लिप्सायामिति किम् ? नु वस्य प्रग्रहः ॥५७।।
समो मुष्टौ ॥ ५. ३.५८ ॥
संपूर्वाद ग्रहे, ष्टिविषये धात्वर्थे भावाऽकोंर्घन भवति । मुष्टिरगुलिसंनिवेशो न परिमाणम् , तत्र "माने" (५-३-८१) इत्येव सिद्धत्वात् ।
संग्राहो मल्लस्य, अहो मौष्टिकस्य संग्राहः, मुष्टेर्दाढर्घ मुच्यते । मुष्टाविति किम् ? संग्रहः शिष्यस्य ॥५॥
यु-दु-द्रोः॥ ५. ३. ५१ ॥
संपूर्वेम्य एभ्यो भावाऽकोंर्घन भवति । संयावः, संवावः, संद्रावः । सम इत्येव ? विद्रवः, उपद्रवः ।।५६॥
नियश्चानुपसगोद वा ॥ ५. ३.६०॥ अविद्यमानोपसर्गानयतेयु-दु-द्रोश्न भावाऽकोंर्घन वा भवति ।
नयः, नायः, यवः, यावः; दवः, दावः; द्रवः, ब्रायः । अनुपसर्गादिति किम् ? प्रणयः॥६॥
वोदः॥ ५. ३.६१ ॥