________________
२८. ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-२३-२८
न्या० स०-रोरुपस०-साराविणमिति-समंतादावः अभिव्याप्तौ' ५-३-९० इति भिन् तत. स्वार्थे 'नित्यं आननोऽण' ७-३-५८ 'नो पदस्य' ७-४-६१ इत्यन्त्यस्वरादेलुक न 'अनपत्ये' ७-४-५५ इति निषेधात् ।
भू-श्रयोदडल ॥ ५. ३. २३ ॥ 'भू श्रि अद्' इत्येतेभ्य उपसर्गपूर्वेभ्यो भावाकोरल् प्रत्ययो भवति ।
प्रभवः, विभवः, संभवः; प्रश्रयः, प्रतिश्रयः, संश्रयः; प्रघसः, विघसः, संघसः । उपसर्गादित्येव ? भावः, श्रायः, घासः । भू-यूयोरुपसर्गादेवेति नियमार्थं वचनम् । कथं प्रभावः, विभाव:, अनुभाव: ? बहुलाधिकाराव, प्रकृष्टो भाव इत्यादिप्रादिसमासो वा । लकारो "मिग-मोगोऽखलचलि" (४-२-८) इत्यत्र विशेषणार्थः ।।२३।। न्यादो नवा ॥ ५. ३. २४ ॥
कारस्य दीर्घत्वं च वा निपात्यते । न्याद:, निघसः ।२४॥ सं-नि-व्युपाद् यमः ।। ५. ३. २५ ॥ एभ्य उपसर्गेभ्यः परान यमेर्भावा-कोरल् वा भवति । संयमः, संयामः, नियमः, नियामः; वियमः, वियामः; उपयमः, उपयामः ॥२५॥ नेनंद-गद-पठ-स्वन-कणः ॥ ५. ३. २६ ॥ नेरुपसर्गात परेभ्य एभ्यो भावा-कोरल् प्रत्ययो वा भवति ।
निनवः, निनादः; निगदः, निगादः; निपठः, निपाठः; निस्वनः, निस्वानः; . निक्वणः, निक्वाणः ॥२६॥
वैणे कणः॥ ५. ३. २७ ॥ वीणायां भवो-वैणः, वैणेऽर्थे वर्तमानादुपसर्गपूर्वात क्वणे वाऽोरल वा भवति ।
प्रक्वणो वीणायाः, प्रक्वाणो वीणायाः; एवं-निक्वणः, निवारणः ।वैण इति किम् ? प्रक्वारगः शृङ्खलस्य । कथं क्वणः क्वाणो वीणायाः ? "नवा क्वण." (५-३-४८) इत्यादिना सामान्येन विधानात वैणेऽपि भवति ॥२७॥
युवर्ण-वृ-दृ-वश-रण-गमद्-ग्रहः॥ ५. ३.२८ ॥
उपसर्गात् वा इति च निवृत्तम् । इवर्णान्तेभ्य उवर्णान्तेम्यो व-ह-वश-रण-गमिभ्य ऋकारान्तेभ्यो नहेश्च धातोर्भावाऽकोरल भवति, पत्रोऽपवादः ।
चयः, निश्चयः, जयः, क्षयः, क्रयः, यवः, रवः; नवः, स्तवः, लवः, पवः; वरः, प्रवरा; वरः, आवरः, वशः, रणः, गमः, अवगमः; कृ-करः, गृ-गरः, तृ-तरः, दृ-दरः,