________________
२७८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-१६-१८
भाववचना घञ्-क्त्यादयस्ते क्रियायां क्रियार्थायामुपपदे वय॑त्यर्थे वर्तमानाद् धातोर्भवन्ति । क्रियार्थोपपदेन तुमा मा बाधिषतेति वचनम् , असरूपविध्यभावस्य ज्ञापितत्वात् ।
पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजति, पाचनायै व्रजति । वचनग्रहणाद् यो यथा विहितः स तथा भवति । "तुमोऽर्थे भाववचनात" (२-२-६१) इति चतुर्थी ।१५।।
न्या० स०-भाववचनाः-वचनग्रहणादिति-यदि भावे इति क्रियेत तदा भावमात्र एव ये विहितास्त एव लभ्येरन् न सर्वे, वचनग्रहणे तु ये केचिद् भावं ब्रुवन्ति ते येन केनापि प्रकारेण भावं ब्रु वाणा गृह्यन्ते एव ।
पद-रुज-विश-स्पृशो घञ् ॥ ५. ३. १६ ॥ एभ्यो धातुभ्यो घञ् प्रत्ययो भवति, कृत्त्वात् कर्तरि । वय॑तीत्यादि निवृत्तम् ।
पद्यते पत्स्यते अपादि पेदे वा-पादः, एवं-रागः, वेशः, स्पर्शी व्याधिविशेषः, स्पर्शी देवदत्तः कम्बलस्य, घकारः कत्वगत्वार्थः । अकारो वृद्ध्यर्थः ।।१६।।
न्या० स०-पदरज-वस्य॑तीत्यादि निवृत्तमिति-'पदरूज' ५-२-१६ इत्यादिप्रकृति नियंत्रितप्रत्ययोपादानात्, आदिशब्दाक्रिया क्रियार्थोपपदं च । केचिदुपतापे एव स्पृशेर्घअमिच्छन्ति तन्मतव्युदासार्थं स्पृशेरुदाहरणद्वयम् ।
सर्तेः स्थिर-व्याधि-बल-मत्स्ये ।। ५. ३. १७॥ सर्तेरेषु कर्तृषु पञ् भवति ।
स्थिरे-सरति कालान्तरमिति सारः स्थिरः पदार्थः, सालसारः, खदिरसारः, काय॑सारः । व्याध्यादौ-अतीसारो व्याधिः, सारो बलम्, विसारो मत्स्यः ।।१७।।
भावा-कोः॥ ५. ३. १८ ॥ भावे वाच्ये कर्तृवजिते कारके च सर्वधातुभ्यो घञ् भवति ।
पचनं पाकः, एवं-रागः, त्यागः; प्रकुर्वन्ति तमिति-प्राकारः, एवं प्रासः, प्रसेवः, समाहारः, कारः, करणाधिकरणयोरनट तदपवादश्च व्यञ्जनान्तेभ्यो घज वक्ष्यते । दाशन्तेऽस्मा इति-दाशः, तालव्योपान्त्योऽयम् । आहरन्त्यस्मादित्याहारः। असंज्ञायामपिदायो दत्तः, लाभो लब्धः । 'कृतः कटो हृतो भारः' इत्यादौ बहुलाधिकारान्न भवति । प्रत्रिति पर्युवासेन कारकाश्रयणात संबन्धे न भवति देवदत्तस्य पच्यते।
भावा-कर्कोरिति किम् ? पचः । भावो भवत्यर्थः साध्यरूपः क्रियासामान्य धात्वर्थः, स धातुनवोच्यते तत्रैव च. त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भावो धात्वर्थधर्मः सिद्धता नाम लिङ्गसंख्यायीगी स द्रव्यवद् धात्वर्थादन्यः, तत्रायं धादिविधिः, तेन तद्योगे लिङ्गवचनभेद: सिद्धो भवति-पाकः पाको पाकाः, पचनं पचने पचनानि, पक्तिः पक्ती पक्तय इति ॥१८॥