________________
२४० ]
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद १, सूत्र - १४९ - १५१
दिवात् षत्वं च । सत्, अन्तरिक्षसत्, सभासत् प्रसीदति प्रसत्, उपसत् । अण्डं सूतेअण्डसूः, शतसूः, प्रसूः । मित्रं द्वेष्टि- मित्रद्विट्, 'प्रद्विट् द्विषो जेनीयिषीष्ट वः' । मित्राय दुह्यति-मित्रध्रुक् प्रधुक् विध्रुक् । गां दोग्धि गोधुक् कामधुक् प्रधुक् । अश्वं युनक्ति युज्यते वा प्रश्वयुक्, प्रयुक्; युङ्, युञ्जौ, युजः । तरववित् वेदविस् प्रवित्, 'निविविदे fai वर:', विवेरविशेषेण ग्रहणम्, लाभार्थाच्छन्त्येके । काष्ठं भिनत्ति-काष्ठमित्, बलभित्, गोत्रभित्, भिद् । रज्जुं छिनत्ति-रज्जु च्छित्, तमश्छित् मवच्छित्, प्रच्छित्, छित् । शत्रुं जयति - शत्रुजित्, प्रसेनजित् कर्मजित्, प्रजित्, अभिजित् । सेनां नयति-सेनानीः, अग्रणीः, ग्रामणीः, प्ररणी; नीः, नियौ, नियः । विश्वस्मिन् राजते- विश्वाराट्, विश्वस्य "वसु· राटो:' ( ३-२-६१ ) इति दीर्घः, राजसट, सम्राट्, विराट्, राट् । अञ्चेः- दध्य• श्वति दध्यङ्, देवमश्वति देवद्युङ्, अदद्रयङ् विश्वद्यङ्, यिर्यङ्, सयङ, सम्यङ् प्राङ्, प्रत्यङ्; केवलान्न भवति ।
तथा ऋतौ ऋतुम् ऋतवे ऋतुप्रयोजनो वा यजते- ऋत्विग् याजकः, "ऋत्विज़ ० " ( २-१-६६ ) इत्यादिसूत्रेण गत्वम् । धृष्णोति दधृक् प्रगल्भः, दधृगि- ( षि) ति निर्देशात् द्वित्वम् । उनिह्यति उन्नह्यति वा उष्णिक् छन्दः, उष्णिमिति निर्देशात् दलोप- षत्वादि । कथं 'दिश्यते दिक्. सृज्यते स्रक्' ? कृत्संपदादित्वात् क्विप् । ककारः कित्कार्यार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः ।। १४८ ।।
न्या० स०० - क्विप् - उखेन उखया बेति- पुते वर्तमान उखशब्द: पुंस्त्री स्थाल्यां नित्यस्त्रीति वैयाकरणा मन्यन्ते पा इति- 'ईर्व्यञ्जने' ४-३-९७ इत्यत्र साक्षात् व्यञ्जनग्रहणात् क्विप्लोपे ईत्वं न ।
स्पृशोऽनुदकात् ।। ५. १. १४९ ॥
उदकवतानाम्नः परात् स्पृशेः क्विप् प्रत्ययो भवति । घृतं स्पृशति घृतस्पृक् । एवं मर्मस्पृक्, व्योमस्पृक् । मन्त्रेण स्पृशति मन्त्रस्पृक् । कर्मोपपदादेवेच्छन्त्यन्ये ।
श्रनुदकादिति किम् ? उदकस्पर्शः, उदकेन स्पष्ट । अनुदक इति पर्युदासाश्रयणादुदकसदृशमनुपसगंनाम गृह्यते तेनेह न भवति - उपस्पृशति ।। १४९ ॥ ॥
अदोऽनन्नात् ॥ ५.१.१५० ॥
अन्नवजितान्नाम्नः पराददे: क्विप् प्रत्ययो भवति । आममत्ति- आमात्, सस्यात् । श्रननाविति किम् ? अन्नादः । बहुलाधिकारात् कणादः, पिप्पलादः । विवप् सिद्धोऽन्नप्रतिषेधार्थं वचनम् ।। १५० ।।
न्या० स०- अदोन- ननु लक्ष्यानुसारेण क्विप् ५-१-१४८ इति क्विप् भविष्यति किमनेन ? सत्यं - तस्यैव प्रपञ्चोऽयमिति ।
क्रव्यात् क्रव्यादावाम पकादौ । ५. १. १५१ ॥