________________
१८८ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-५६
रजों रञ्जींच वा, रङ्क्ता, रङ्क्तुम् , रुजोंद ,-रोक्ता, रोक्तुम् , णिज की,- नेक्ता, नेक्तुम् , निर्णेता, निर्णक्तुम् , विज़न्को,-विवेक्ता, विवेक्तुम् , सज,-सङ्क्ता, सङ्क्तुम् , भज्जोप-भक्ता, भङ्क्तुम् , भजी,-भक्ता, भक्तुम् , सजिच् सृजंत वा,-स्रष्टा स्रष्टुम् , त्यजं, त्यक्ता, त्यक्तुम् , स्कन्दृ-स्कन्ता, स्कन्तुम् , विदिच् विद्लन्ती विदिप वा-वेत्ता, वेत्तुम् , विन्दतेरिटमिच्छन्त्येके । वेदिता धनस्य, णुदंत ,-नोत्ता, नोत्तुम् , विदांच् ,- स्वेत्ता, स्वेत्तुम , शद्ल-शत्ता, शत्तुम् षद्ल षद्लुत वा,-सत्ता, सत्तुम् । भिदृपी,-भेत्ता, भेत्तम् , छिदृपी,-छेत्ता, छेत्तुम् , तुदींव,-तोत्ता, तोत्तुम् , प्रदंक , अत्ता, अत्तुम् , जिघत्सति । पदिच्-पत्ता, पत्तुम् , हदि,-हत्ता, हत्तुम् , खिदिच् , खिदित खिदिप वा खेत्ता, खेत्तुम् । खिन्दते. रिटमिच्छन्त्येके। खेदिता खेदितम, खिदितम । क्षद पी,-क्षोत्ता, क्षोत्तम । राधंच राधंट वा,-राद्धा, राद्धम् । साधंट-साद्धा, साद्धम् । श्रुधंच , शोद्धा, शोद्धम् । युधिच-योद्धा, योद्धम् । व्यधंच-व्यद्धा, व्यद्धम् । बन्धंश्-संवन्द्धा,-संवन्द्धम् । वधिंच ,-बोद्धा बोद्धम् ।
रुधृपी, रोद्धा, रोद्धम् , क्रुधंच,-कोद्धा, कोद्धम् । क्षुधंच .-क्षोद्धा,-क्षोद्धम् । सिधुन्च ,-सेद्धा, सेद्धम् । हनंक , हन्ता, हन्तुम् । मनिच-मन्ता, मन्तुम् । आपलन्ट,
आप्ता, आप्तुम् । तपं तपिच वा, तप्ता, तप्तुम् । शपी शपींच वा, शप्ता । शातुम् । क्षिपंच , क्षिपीत् वा क्षेप्ता, क्षेप्तुम् । छुपंत , छोप्ता, छोप्तुम् । लुपलन्ती, - लोप्ता, लोप्तुम् । सृपल-सप्ता, सप्र्ता, सप्तुम् , सप्तुम् , लिपीत्,-लेप्ता, लेप्तुम् । टु वपी, वप्ता, वातुम , त्रिप्वपंक ,-स्वप्ता, स्वप्तुम् । यभं,-यब्धा, यन्धुम । रमि, प्रारब्धा, आरआधुम । डु लभिष् ,-लब्धा, लब्धुम् , यमू-यन्ता, यन्तुम् । रमि,-रन्ता, रन्तुम् । णमं.- नन्ता. नन्तुम् । गमल,-गन्ता, गन्तुम् । क्रुशं,-क्रोष्टा, क्रोष्टुम् । लिशिच लिशित वा लेष्टा, लेष्टुम् । रुशंव , रोष्टा, रोष्टुम् । रिशंव ,-रेष्टा, रेष्टुम् । दिशीत , देष्टा, देष्टुम् । दंशं,-दंष्टा, दंष्टुम् ।
स्पृशंत् ,-स्प्रष्टा, स्पष्र्टा, स्प्रष्टुम् , स्प्रष्टुंम् । मृशंत् ,-म्रष्टा स्रष्र्टा, भ्रष्टुम्, मष्ट्रम, विशंत,-वेष्टाः, वेष्टम, दृश, द्रष्टा, द्रष्टम, शिप्लप,-शेष्टा, शेष्ट्रम, शुषंच - शोष्टा, शोष्टुम् , त्विषीं,-त्वेष्टा, त्वेष्टुम् । पिपलप,-पेष्टा, पेष्टुम् । विप्लन्को,-वेष्टा, वेष्टुम् । कृषं कृषीत् वा, कष्टा, की, कष्टुम् , कष्टुम् । तुसंच , तोष्टा, तोष्टुम् । दुषंच ,-दोष्टा, दोष्टुम् । पुषंच ,-पोष्टा; पोष्टुम् । श्लिषंच , श्लेष्टा, श्लेष्टुम् । द्विषींक ,-द्वेष्टा, द्वेष्टुम् । घसूल, घस्ता, घस्तुम् । वसं,-वस्ता, वस्तुम् , रह-रोढा, रोढुम् । लुहं रिहं इति हिंसाओं सौत्रौ । लोढा, लोढुम् , रेढा, रेढुम् । एतावनिटौ नेच्छन्त्येके । दिहीक ,-देग्धा, देग्धुम् , दुहीक ,-दोग्धा, दोग्धुम् , लिहीक ,-लेढा, लेढुम् ।
मिहं, मेढा, मेढम् । वहीं, वोढा, वोढुम् । णहींच , नद्धा , नद्धम् । दहं, दग्धा, दग्धुम् । एकस्वरादिति किम् । अवधीत् । शाशकिता । विहितविशेषणं किम् । चिकीर्षति, पश्चादनेकस्वरत्वेऽप्यत्र प्रतिषेधो भवत्येव । अनुस्वारेत इति किम् ? विरिवाचारोत् अवायोत् । प्रगावीत् । अगवीत् । श्वि, श्वयिता। श्रिग , श्रयिता। डीङ् डीच् वा डयिता। शीङ्,-शयिता, युक्, यविता, रुक्,-रविता, क्षुक ,-क्षविता, क्ष्णुक , क्षणविता, णुक - नविता; स्नुक , प्रस्नविता । वृट् , प्रावरिता, प्रावरीता। वृग ,-वरिता, वरीता।