________________
प्रहम् ॥ अनंतलब्धिनिधानाय श्रीगौतमस्वामिने नमः ।। । पूज्यपादाचार्यदेवश्रीमद् दान-प्रेम-रामचन्द्र-मवङ्करसद्गुरुभ्यो नमः ।
कलिकालसर्वज्ञ-श्रीहेमचन्द्रसरिभगवत्प्रणीतंश्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [स्वोपज्ञतत्त्वप्रकाशिकाभिधबृहवृत्ति-मनीषिकनकप्रभसूरि. विरचितन्याससारसमुद्भार (लघुन्यास)-संवलितम् ]
तत्र[ तृतीयाध्याये तृतीयपादः ]
वृद्धिरारैदौत् ॥ ३. ३. १ ॥
आकार आर् , ऐकार, औकारश्च प्रत्येकं वृद्धिसंज्ञा भवन्ति । माष्टि, पाक्यम् , दाक्षिः; कारयति, कार्यम, आर्षम; नाययति, नायकः, ऐन्द्रम् ; लावयति, लावकः, औपगवः । वृद्धिप्रदेशा:- "मजोऽस्य वृद्धिः" [ ४. ३. ४२ ] इत्येवमादयः॥१॥
न्या० स०-वृद्धिरारदौत-वृद्धिशब्दस्य संज्ञात्वात् अनुवादविधित्वेन ( विधेयत्वेन ) च परनिपातः प्राप्नोति । आरैदौदित्यनूद्य एते वृद्धिसंज्ञा भवन्तीति ह्यभिधीयते । सत्यम् , मङ्गलार्थं निपातः।
नन्वाकारोदयो द्वधा तद्भाविता अतद्भाविताच, तद्भाविता वृद्धिसंज्ञया निष्पादिता; यथा-आश्वलायनः, कार्तवीर्यः, ऐतिकायन: औपगवः इत्यादिषु । अतद्भाविता यथा-राजा, प्रार्छयति, रैपात्रं, नौघोष इत्यादिषु । तत्र पूर्वेषामितरेतराश्रयदोष. प्रसङ्गादितरेषु चरितार्थतया वृद्धिसंज्ञया न भाव्यमिति न वाच्यम् । सामान्येन भाविन्याः संज्ञाया आश्रयणात् नास्तीतरेतराश्रयप्रसङ्गो यथाऽस्य सूत्रस्य पटं वयेति । न चाकारादयः संज्ञा, वृद्धिशब्द: संज्ञीति विपर्ययोऽत्र युज्यते लाघवार्थत्वात् संज्ञाकरणस्य, न च समुदितानामारैदौतां संज्ञेयमिति वाच्यं 'वद्धियस्य स्वरेष्वादिः ६-१-८ इति दर्शनात् , न च समुदाय आदिस्वरो भवति ।