________________
१७० ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद- ४, सूत्र - १-२
न्या स० - अस्च० - दधि भक्षितुमिच्छतीति केचिल्लक्षीस्थाने भक्षीति पठन्ति तन्मतेनेदं, चुरादीनां णिचोऽनित्यत्वाद् वा । दधिस्यतीति द्विसकारपाठात् 'नाम्यन्तस्था' २-३-१५ इति न षत्वम् । पय इच्छति क्यनियमेन पदसंज्ञा कार्याणां व्यावर्त्तितत्वात् । पयसस्यति चर्मणस्यति, सेतु सति पयस्स्यति चर्म्मस्यति ।
श्रीसिद्धहेमचन्द्राभिधानास्वोपज्ञशब्दानुशासनबृहद्वृत्तौ
इत्याचार्य श्री हेमचन्द्र ० न्यासस्य चतुर्थाध्यायस्य तृतीयः पादः समाप्तः ।
-5
अथ चतुर्थः पादः
अस्तित्र वोर्भू वचावशिति । ४. ४. १ ॥
1
अस्ति वोर्यथासंख्यं भू वच् इत्येतावादेशौ भवतः अशिति प्रत्यये विषयभूते । अभूत, बभूव भविता, भूयात् अभविष्यत् भविष्यति, बोभूयते, बुभूषति, भवितव्यम्, भवितुम् ब्र - अवोचत् अवोचत, उच्यते, उवाच, ऊबे, वक्ता, उच्यात्, वक्षोष्ट, अवक्ष्यत्, अवक्ष्यत, वक्ष्यति, वक्ष्यते, वावच्यते, विवक्षति, विवक्ष्यते, वक्तव्यम्, वक्तुम् । ब्रंग्कोऽनुस्वरित्त्वाद्वच इडभावः ।
,
कथं लावण्य, उत्पाद्य, इवास, यत्नः ? असतेरयं प्रयोगः । ईक्षामासेत्यादौ णवन्तानुप्रयोगप्रतिरूपकनिपातस्य वा । अशितीति किम् ? अस्ति, स्यात्, अस्तु, आसीत्, सन्ब्रवीति ब्रूते, ब्रूयात्, ब्रवीतु अब्रवीत, ब्रुवन् ब्रवारणः । विषयसप्तमोनिर्देशः किम् ? भव्यम्, वाच्यम् । प्रागेवादेशे यध्यणौ सिद्धौ । चकासामासेत्यादौ तु अनुप्रयोगे कृभ्वस्तनां पृथग् निर्देशात् न भवति, अस्तीति निर्देशादस्यतेरसतेश्च न भवति । धात्वन्तरेणैव सिद्धेऽस्ति वोरशिति प्रयोगनिवृत्त्यर्थं वचनम् व गादेशस्य फलवत्यात्मनेपदार्थं च ॥१॥
कुर्यात् ।
न्या० स०- - श्रहं अस्तित्र वो० निर्द्देशान्न भवतीति अन्यथा कृग्भ्वोरेव द्वयोरुपादानं
श्रघञ्क्यवलच्यजेवीं ॥ ४. ४. २ ॥
घञक्यब्अल्अच्वजितेऽशिति प्रत्यये विषयभूतेऽजेव इत्यादेशो भवति । अनुस्वारेfasभावार्थ: । विवाय, वीयात्, प्रवेता, प्रवेयम्, प्रवयणीयम्, प्रवायकः, प्रवीय, प्रवीतः, प्रवीतिः ।
अघञ्क्यबलचीति किम् ? समाजः, उदाजः, समज्या, सयजः पशूनाम्, उदजः पशूनाम्, अजतोत्यजः, अजा ||२||
न्या० स० - अघञ् ० - विषयभूते इति विषय विज्ञानाद्यङि वेवीयते प्रवेयमित्यत्र च प्रागेवादेश सति यङ यप्रत्ययः ।