________________
पाद-१, सूत्र-९८-१०१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१०१
माहारः कर्मधारयो वा, शीतं वर्तते इति-कतरिक्तः, अत्र शीतस्पर्शो मुख्यभावेन, शीतो वायुरित्यत्र तु गौण भावेन वर्तते ।
प्रतेः॥ ४. १.१८॥
प्रतिपरस्य श्यायतेः क्तयोः परतः शी इत्ययमादेशो भवति तत्संनियोगे च क्तयोस्तकारस्य नकारः। प्रतिशीनः, प्रतिशीनवान् । प्रतिपूर्वोऽयं रोगे वर्तत इति पूर्वेणाप्राप्तौ वचनम् ।।६८॥
वाभ्यवाभ्याम् ॥ ४. १.११ ॥
अभि, अव इत्येताभ्यां परस्य स्त्यायतेः क्तयोः परतः शी इत्ययमादेशो वा भवति, तत्संनियोगे च क्तयोस्तस्यास्पर्श नो भवति । अभिशीनः, अभिशीनवान् , अभिश्यानः, अभिश्यानवान् , अवशीनः, अवशीनवान् , अवश्यानः, अवश्यानवान् । द्रवमूर्तिस्पर्शयोरप्यनेन परत्वाद्विकल्पो भवति । अभिशीनं घतम , अभिश्यानं घृतम्, प्रवशीनं हिमम् , अव. श्यानं हिमम् , अभिशीतो वायुः, अवशीतो वायुः, स्पर्शत्वान्न नत्वम् । अभिश्यानो वायुः, अवश्यानो वायुः । 'व्यञ्जनान्तस्थातोऽख्याध्यः' ( ४-२ ७१ ) इति स्पर्शऽपि नत्वम् । अभ्यवाभ्यामिति किम् ? संश्यानः, संश्यानवान् । केचित्तु समा व्यवधानेऽपीच्छन्ति । अंभिसंशीन:, अभिसंशोनवान , अभिसंश्यानः, अभिसंश्यानवान , अवसंशोनः, अवसंशोनवान् , प्रवसंश्यानः, अवसंश्यानवान् । तदाभ्यवाभ्यामिति तृतीया व्याख्येया। समस्ताभ्यामपीत्यन्ये अभ्यवशीनः, अभ्यवश्यानः । विपर्यासे प्रयोगो, नास्ति, वा शब्दस्य च व्यवस्थितविभाषार्थादन्योपसर्गान्ताभ्यां न भवति । समभिश्यानः, समभिश्यानवान् , समवश्यानः, समवश्यानवान् ।।६।।
न्या० स०-वाभ्य०-अस्पर्शे नो भवतीति पूर्वसूत्रे अस्पर्श इति नोक्त रोगेऽसंभवात् । श्रः श्रुतं हविःक्षीरे ॥ ४. १. १००॥
श्रातः श्रायतेश्च क्तप्रत्यये हविषि क्षीरे चाभिधेये शृभावो निपात्यते । शृतं हविः, शृतं क्षीरम् स्वयमेव । श्रातिश्रायती हि अकर्मको कर्मकविषयस्य पचेरर्थे वर्तेते । तयोश्च - तन्निपातनम् । हविःक्षीर इति किम् ? श्राणा यवागूः ॥१००।।
न्या० स०-श्रः शतं-ननु कथं शतं क्षीरं स्वयमेवेत्युक्त, शतं क्षीरं देवदत्तेनेति कथं न भवति ? इत्याशङ्कयाह -श्राति, श्रायती इति ।
श्रपेः प्रयोक्त्रैक्ये ॥ ४. १. १०१ ॥
श्रायतेः श्रातेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परतो हविषि क्षीरे चाभिधेये शुभावो निपात्यते । श्राति, श्रायति वा हविः स्वयमेव तच्चत्रेण प्रायुज्यत शतं हविश्चैत्रेण । शृतं क्षीरं चैत्रेण । यदा तु द्वितीये प्रयोक्तरि णिगुत्पद्यते तदा न भवति । श्रपितं हवि