________________
बृहद्वृत्ति - लघुन्यास संवलिते [ पाद- १, सूत्र - ४०-४४
धातोद्वित्वे सति पूर्वस्य स्वरान्तस्य ह्रस्वो भवति । पपौ, निनाय लुलाव, चकार, सिसेके, लुलोके, तुत्रौके ||३६||
८६ ]
गोर्जः ॥ ४. १. ४० ॥
धातोद्वित्वे सति पूर्वयोर्गका रहकारयोर्जकारो भवति । जगाम, जघास, ह, जहौ, जिहीर्षति, जुहोति, जहाति ॥ ४० ॥
द्युतेरिः ॥
४. १.४१ ॥
वे सति पूर्वस्यत इर्भवति । दिद्युते, श्रविद्युतत् देद्युत्यते, विविद्युतिषते विदिद्योतिषते ॥। ४१॥
3
न्या० स०-- - द्युतेरि:- विदिद्युतिषते - इत्यत्र 'वौ व्यञ्जनादेः' ४-३ - २५ इति सनो वा कित्त्वम् ।
द्वितीयतुर्ययोः पूर्वौ ।। ४. १. ४२ ॥
धातोद्वित्वे सति पूर्वस्य द्वितीयतुर्थयोः स्थाने यथासंख्यं पूर्वावाद्यतृतीयावासन्नौ भवतः । चखान, चिच्छेद, टिठकारयिषति, तस्थौ, पफाल, जुघोष, जझाम, डुढौके, दधौ, बभार । द्वितीयतुर्ययोरिति किम् ? पपाच ॥४२॥
न्या० स०-०-- द्वितीय०- पपाचेति-अत्र सामीप्यात् पूर्वी नकारः स्यात् ।
तिर्वा ष्ठवः ॥ ४. १. ४३ ॥
ठिद्वित्वे सति पूर्वस्य द्वितीयस्य तिरादेशो वा भवति । तिष्ठेव, टिष्ठेव, तेष्ठीव्यते, टेष्ठीव्यते । तेfरकारोत्रोच्चारणार्थ: तेन 'इवृध' - ( ४-४-४७ ) इत्यादिना वेटि तुष्ठतिष्ठति । पूर्वस्येत्या देश विधानमेव ज्ञापयति ष्ठिवेः षकारः ठकारपरः ष्ठाष्टचप्रभृतीनां तु तवर्गपरः तेन तस्थौ तष्टयौ इत्यादि भवति । केचित्तु 'स्वरेभ्यः' (१-३-३०) इति द्विरुक्तस्य छकारस्य द्वित्वे सति पूर्वस्य त्यादेशमिच्छन्ति । तन्मते उच्छेत् उतिच्छिषति, ऋच्छत् ऋतिच्छिषतीति ॥४३॥
न्या स०-
-- तिर्वा ष्ठिव:-ष्ठिवो भ्वादेदिवादेश्च ग्रहः, ठकारपर इति यद्यत्र षकारः थकारपरः स्यात् तदाऽनेन तविधानं न कुर्यात् यत: 'अघोषे शिट : ' ४ - १ - ४५ इति षलोपे * निमित्ताभावे इति न्यायेन ठस्य थे 'द्वितीयतुर्ययोः ४-१-४२ इति थकारस्य च ते तकार: सिद्ध एव, पक्षे टकारविधानार्थं तु टिर्वा ष्ठिव इति सूत्रं कुर्यादित्यर्थः । तष्ट्या - विति - अत्र 'अघोषे शिट : ' ४-१-४५ इति षलुपि निमित्ताभाव इति टस्य तकारः ।
व्यञ्जनस्थानादेलुक् ॥ ४. १. ४४ ॥
धातोद्वित्वे सति पूर्वस्यव्यञ्जनस्थानावेलु ग् भवति । जग्ले, मम्ले, पपाच, प्राटतु:,