SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ११-१३.] लुत्याल वा ॥ १. २. ११ ॥ उपसर्गसम्बन्धिनोऽवर्णस्य लुति-लकारादौ नामावयवे धातौ परे परेण लुकारेण सहितस्य 'पाल' वा भवति । अलोऽपवादः । उपाल्कारीयति, उपल्कारीयति । अत्रापि पक्षे ह्रस्वत्वमिच्छन्त्येके-उपलकारीयति । उपसर्गस्येत्येव ? इहल्कारीयति । तृतीत्येव ? ल कारमिच्छति-उपल्कारीयति ।। ११ ॥ 5 ऐदौत् सन्ध्य क्ष ॥ १. २. १२ ॥ अवर्णस्य स्थाने सन्ध्यक्षरैः परैः सहितस्य 'ऐत् श्रौत्' इत्यादेशावासन्नौ भवतः, एवं चैकारैकाराभ्यां सहितस्य 'ऐकारः' अोकारौकाराभ्यां सहितस्य तु "ौकारः'। तपैषा, खट्नैषा, तनैन्द्री, सैन्द्री, तवौदनः, खट्वौदनः, तवौपगवः, खट्वौपगवः । अवर्णस्येत्येव ? दध्येतत्, दध्यैच्छत्, मध्वोदनः,10 साध्वौषधम् । 'सन्ध्यक्षरैः' इत्यत्वनिर्देशाद् 'उपसर्गस्य' इति निवृ त्तम् । ॥ १२ ॥ न्या० स०-ऐदौदित्यादि । नन्वत्र त्रिमात्र-चतुर्मात्रयोरादेशिनोः स्थाने कथं . द्विमात्रावेवादेशौ भवतः ? यावता *स्थान्यासन्नः इति न्यायात् त्रिमात्रौ चतुर्मात्री च . प्राप्नुत इति, सत्यम्-‘सन्ध्यक्षरः' इति बहुवचनं द्विमात्रादेशप्रतिपत्त्यर्थम्, अन्यथैकवचनेन15 निदिशेत् ; एतदर्थं च सद् उपसर्गनिवृत्तिमपि करोतीत्याह-सन्ध्यक्षरेरिति ।। १२ ।। ऊटा ॥ १. २. १३ ॥ अवर्णस्य परेणोटा सहितस्य स्थाने औकारादेशो भवति, आसन्नः । धौतः, धौतवान् । लावयति पावयतीति क्विपि णिलोपे “अनुनासिके च च्छ्वः शूट" [४. १. १०८.] इत्यूटि-लौः, पौः । अोकारापवादो योगः । 20 ॥ १३ ॥ न्या० स०-ऊटेति । 'ऐदौद्' इति समुदायानुवृत्तावपि "प्रासन्नः' [७. ४. १२०.] इति न्यायाद् प्रौदेव भवतीत्याह-ौकारादेश इति । लौः, पौः, इति-प्रकारस्याप्युदाहरणमिदमेव, लू-पूभ्यामजन्ताभ्यामलन्ताभ्यां वा लवमाचष्टे पवमाचष्टे "णिज् बहुलम् ०" [ ३. ४. ४२. ] इति णिचि क्विबादिः पूर्ववत् ।। १३ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy