________________
[पा० १ सू० ३०. ]
[ २७
श्री सिद्ध हेम चन्द्रशब्दानुशासने प्रथमोऽध्यायः
ननु भवत्वेवं तथापि संज्ञाविधौ तदन्तप्रतिषेधस्य ज्ञापितत्वाद ग्रहणवता नाम्ना न तदन्तविधिः इति प्रतिषेधाच्च कथं परमोच्चैरित्यादौ तदन्तस्याव्यय संज्ञेत्याह- प्रन्वर्थाश्रयणे चेत्यादि-न व्येति-न नानात्वं गच्छति सत्त्वधर्मान्न गृह्णाति इत्यन्वर्थसिद्धिः । अयमर्थः यदन्वर्थसंज्ञाकरणाद् द्वितीयमव्ययमित्युपस्थापितं तद् विशेष्यत्वेन विज्ञायते, तस्य स्वरादीति विशेषणत्वेन, ततश्च "विशेषणमन्तः " [७. ४. ११३.] इति न्यायात् ऽ तदन्तविज्ञानम्', केवलस्य तु व्यपदेशिवद्भावात् परमोच्चैरित्यादावप्यव्ययसंज्ञा विज्ञायत इत्यर्थः । यद् अव्ययम् अक्षयं शब्दरूपं किंविशिष्टम् ? स्वरादि स्वराद्यन्तं तदव्ययसंज्ञ भवतीति च सूत्रार्थः समजनि । अथाव्ययार्था:- १ खर् दिवि । २ अन्तर् मध्ये । ३ सनुतर् अधोभागे । ४ पुनर् भूयोऽर्थे । ५ प्रातर् प्रभाते । ६ सायं संध्यायाम् । रात्रौ । अस्तम् शैलविशेषादर्शनयोः । ६ दिवादिनम् । १० दोषा रात्रिः । ११10 ह्यस् अतीतदिनम् । १२ श्वस् भविष्यद्दिनम् । १३ कम् मस्तके । १४ शं सुखे ।
७ नक्त
३४-३५ इद्धा, मुधा वैफल्ये । ४०-४१-४२-४३ ४५-४६ मुहुस्,
।
१५ योस् विषयसुखम् । १६ मयस् सुखम् । १७ विहायस: गगनम् । १८ रोदसो द्यावाभूमी । १६ ओम् अङ्गीकारे । २० भूस् भूमिः । २१ भुवस् गगने । २२ स्वस्ति श्रेयसि । २३-२४ समया निकषा द्वयमपि सामीप्ये । २५ अन्तरा मध्ये । २६ पुरा पूर्वार्थे । २७ बहिस् कालवाची । २८-२ε अवस् अधस् प्रधोभागे । ३० सांप्रतम् प्रयुक्तम् । ३१ श्रद्धा निश्चये 15 कालवाची च । ३२-३३ ऋतम्, सत्यम् प्राकाश्ये । ३६-३७-३८ मृषा, वृथा, मिथ्या श्रनृते । ३६ मिथो रहः सहार्थयोः । मिथु मिथस्, मिथुस्, मिथुनम् प्रीतिबन्धे । ४४ अनिशम् अनवरतम् । अभीक्ष्ण्यम् पौनः पुन्यम् । ४७ मङ्क्षु शीघ्रम् ४८ झटिति सत्वरे मध्ये । ४६ उच्चैस् उच्चे । ५० नीचैस् नीचे । ५१ शनैस् मन्दे । ५२ अवश्यम् निश्वये । ५३ सामि श्रद्ध 120 ५४ साचि वक्रत्वे । ५५ विष्वक् सामस्त्ये । ५६ अन्वक् आनुकूल्ये पश्चादर्थे वा । ५७-५८-५६ ताजक्, द्राक्, स्राक् शीघ्र । ६० ऋधक् मत्स्ये । ६१ पृथक् भिन्न े । धिक् निंदायाम् । ६३-६४ हिरुक्, ज्योक् वियोग-हिंसा वर्जनेषु । कालाल्पत्वे । ६६ ईषत् अल्पे । ६७-६८-६९ ज्योषम्, जोषम् तूष्णीम् मौने । ७१-७२ कामम्, निकामम्, प्रकामम् अतिशये । ७३ अरम् शीघ्रम् । ७४ वरम् मना-25 गिष्टे । ७५ परम् केवले । ७६ आरात् दूरान्तिकयोः । ७७ तिरस् व्यवधाने । ७८ मनस् नियमे । ७६ नमस् नतौ । ८० भूयस् प्राचुर्ये । ८१ प्रायस् बाहुल्ये । प्रबाहु ऊर्ध्वार्थे । ६३ प्रबाहक समकाले । ८४ प्रबाहुकम् प्रीतिबन्धे । ८५ आर्य प्रीतिसंबोधने । ८६ हलम् प्रतिषेधविषादयोः । ८७ आर्यहलम् विशिष्टशीले । ८८ स्वयम् आत्मनि । ८ अलम् अतिशये । ६० कु कुत्सायाम् । ६? बलवत् प्रकाश्ये 130 ६२ अतीव प्रतिशये । ε३ सुष्ठु शोभनत्वे । ४ दुष्ठु शोभनत्वे । ६५ ऋते विनार्थे । ६ सपदि झटिति । ६७ साक्षात् प्रत्यक्षे । ६८-६६ सन् प्रशान् चिरंतने हिंसायाम् । १०१-१०२ सनत् सना कल्पने ।
६२
८२
। १०३ नाना अनेकत्वे ।
१. “ विज्ञानात् " अ ।
६५ मनाक्
-061
१०० सनात् १०४ विना