SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ५८८ ] कर्णशब्दे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । दात्रमिव दात्रम्, दात्रं चिह्न कर्णे यस्य स दात्रमिव वा करण यस्य स दात्राकर्णः पशुः, एवं शङ्ककर्णः, द्विगुणाकर्णः, द्व्यङ्गुलाकर्णः । स्वामिचिह्नस्येति किम् ? शोभनकर्णः । स्वामिग्रहणं किम् ? लम्बकर्णः प्रविद्धकर्णः शिशुः । चिह्नग्रहणं किम् ? वाहनस्य कर्णः वाहनकर्णः विष्टादिवर्जनं किम् ? विष्टकर्णः, अष्टकर्णः, 5 पञ्चकर्णः, भिन्नकः, छिन्नकः, छिद्रकर्णः, स्रुवकर्णः, स्वस्तिककर्णः । कर्ण इति किम् ? चक्रसक्थः ।। ८४ ।। बृहद्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० ८४.] न्या० स०-- स्वामि० । चिह्न करोति णिज् ततः स्वामी चिह्नयते येन 'वर्षादय: क्लोबे' [५. ३. २६ ] इत्यल् । तद्वाचिन इति कर्णस्य यथा स्वरूपेरण ग्रहणं नैवं स्वामिचिह्नस्य । एतच्च विष्टादीनां चिह्नवाचिनां दीर्घप्रतिपधात् ज्ञायते 110 स्वरूपग्रहणे हि विष्टादीनां प्रतिषेधो व्यर्थः स्यात् । द्विगुणाकर्ण इति द्विगुणं चिह्न कर्णे यस्य । द्वयङ्गुलाक इति द्व े अङगुले मानमस्य द्व े अङगुली मानमस्येति वा वाक्ये तद्धितप्रत्यये विषयभूते 'संख्याव्ययादङ गुले:' [ ७. ३. १२४ ] इति डः । पश्चान्मात्रट्, 'द्विगोः संशये च' [ ७. १. १४४.] इति लुप् द्वयङगुलं कर्णयोर्यस्य यद्वा द्वयोरङ्गुल्यो: समाहारः 'संख्याव्ययादङ गुलेर्ड : ' [ ७. ३. १२४ ] द्व्यङ्गुलं 15 कर्णे यस्य । शोभनक इति शोभनत्वमनेकविधमिति तच्चिह्नमपि न भवति । लम्बकत्वं त्वेकविधमिति चिह्न भवति परं न स्वामिन इति परस्परं सादृश्यं नास्ति । वाहनक , इति उद्यते तेन करणेऽनट् 'वाह्याद्वाहनस्य' [२. ३. ७२. ] इति निर्देशाद् दीर्घः । यद्वा वहनमेव 'प्रज्ञादिभ्योऽण' [ ७. २. १६५ ] यवा वाह्यते तदिति रिगन्तात् भुजिपत्यादित्वादनटि वाहनम् । विष्टकरण इत्यादि विष्टं प्रविष्टं20 व्याप्तं वा चिह्न कर्णे यस्य विशेविषरशौटेश्च कर्मरिण तो विष्टाष्टशब्दौ । संख्यावचनो वाऽष्टशब्दः । एवं पञ्चशब्दोऽपि । भिश्छिदेश्च क्त 'रदादमूर्च्छ' [ ४ २. ६६. ] इति दतयोर्नत्वे छिन्नभिन्नो छिदे: 'ऋज्यजि' ३८८ ( उणादि ) इति रे छिद्रं स्रवत्यस्मादिति 'निघृषि' ५११ ( उणादि ) इति किति वप्रत्यये स्त्रवः । स्वस्तिशब्दोऽव्ययं स्वस्ति कायति स्वस्तिकः । विष्टं कर्णे यस्य । प्रष्टं कर्णे यस्य । संख्यापक्षे तु प्रष्टौ25 कर्णेऽस्य । अष्टपञ्चशब्दौ चाऽत्र प्रष्टगुणे पञ्चगुणे च चिह्नविशेषे वर्त्तते । भिन्नौ avitrea । छिन्नौ कण्णौ यस्य भेदच्छेदौ हि स्वामिविशेषज्ञापनाय कर्णयोः क्रियेते । एवं छिद्रमपि । स्रवाकारं चिह्न स्रुवेणोच्यते । स्वस्तिकः साक्षादेव चिह्न तत्कर्णे यस्य । चक्रसक्थ इति चक्रं सक्थनि अस्य 'सक्थ्यक्ष्णः स्वाङ्ग े ट:' [ ७. ३. १२६. ] ।। ३. २. ८४ ॥ 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy