SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २० ] बृहद्वृत्ति-लयुन्याससंवलिते [पा० १. सू० २३-२४.] चर्मायते, पदत्वान्नलोपः । नमिति किम् ? वाच्यति । क्य इति किम् ? सामनि साधुः सामन्यः । एवं वेमन्यः । अयिति प्रतिषेधात् पूर्वेणाप्राप्ते वचनम् ॥ २२ ॥ न्या० स०-नं क्य०-'क्ये इति सामान्यनिर्देशेऽपि क्य-क्यपोर्नामाधिकारेण व्यावर्तितत्वाद् अन्यस्य निरनुबन्धस्याभावाद् उत्सृष्टानुबन्धस्य क्यमात्रस्य ग्रहण- 5 मित्याह-क्य इत्यादि । चर्मायतीति-चर्मणः प्रागतत्तत्त्वासंभवात् च्व्यर्थाभावे क्य न प्राप्नोतीति तद्वद्वत्तेश्चर्मन्शब्दात् प्रत्ययः, अचर्मवान् चर्मवान् भवतीति, यथा-निद्रायतीत्यादि । अयितीति-अन्तर्वतिन्या विभक्त्या “तदन्तं पदम्" [ १. १. २०. ] इति पदत्वं प्राप्तम्, तत् सित्येवेति नियमेनापोदितमपि 'व्यञ्जने' इत्यंशेन पुनः प्रसूतम्, ततः 'अय्' इति । प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते ॥ २२ ।। 10 न स्तं मत्वर्थे ॥ १. १. २३ ॥ सकारान्तं तकारान्तं च नाम मत्वर्थे प्रत्यये परे पदसंज्ञं न भवति । यशस्वी। मतोरपि मत्वर्थाव्यभिचाराद् मत्वर्थशब्देन ग्रहणम् । पेचुष्मान्, विदुष्मान्, यशस्वान्, तडित्वान्, मरुत्वान्, विद्युत्वान् । स्तमिति । किम् ? तक्षवान्, राजवान् । मत्वर्थ इति किम् ? पयोभ्याम् । अय्व्यञ्जन15 इति प्राप्त प्रतिषेधोऽयम् ।। २३ ॥ न्या० स०-न स्त०-मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः, ' यथा-उष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात् सादृश्यप्रतीतिः, समग्रेण चोष्येण सह सादृश्याभावादुष्टशब्दोऽवयवे बर्तते, मुखेनैव च मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते; एवमिहापि मतुशब्दस्यार्थेन 20 सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं गमयतीत्युक्तम्-मतोरपीति-मतुशब्दस्यापि मत्वर्थाव्यभिचाराद् मत्वर्थेन ग्रहणमिति। पेचुष्मानिति-"स्थानीवावर्णविधौ” [७. ४. १०६. ] इति न्यायेन अपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽप्यपदत्वात् "धुटस्तृतीयः” [ २. १. ७६. ] इति षस्य डत्वं न भवति ।। २३ ।।। मनुनभोहिरो वति ॥ १. १. २४ ॥ मनुस् नभस् अङ्गिरस् इत्येतानि नामानि वति प्रत्यये परे पदसंज्ञानि न भवन्ति । मनुरिव मनुष्वत्, एवम्-नभस्वत्, अङ्गिरस्वत् । पदत्वाभावाद् रुर्न भवति, षत्वं तु भवति ।। २४ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy