SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५६२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ४०-४१.] चैत्रपितृजनितस्यैव चैत्रभ्रातृत्वात्, तथापि पिता पिता भवन्न भ्रातरमपेक्षते । यद्येवं कथं मातापितरौ होतापोतारौ ? न ह्यत्र परस्परापेक्षस्तथाभावोऽपि तु पुत्रयजमानापेक्षः, नैवम्, अत्रापि मात्रादीनां परस्परसंबन्धात् । ते हि स्वकर्मणि प्रजने यागे च सहिता एव प्रवर्तन्ते, तत्कर्मनिमित्तश्चायं तेषां व्यपदेश इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति ।। ३६ ॥ न्या० स०--आ द्वंद्व । विद्यायोनिसंबन्धश्चेहेति इहेति भणनात् स्वसृपत्योत्यत्र न प्रत्यासत्तिः । तेन ननान्दुः पतिरित्यादि सिद्धम् ।। ३. २. ३६ ।। पुत्रे ॥३. २. ४० ॥ पुत्रशब्दे उत्तरपदे द्वन्द्व समासे विद्यायोनिसंबन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति । मातापुत्रौ, पितापुत्रौ,10 होतापुत्रौ ॥ ४० ॥ न्या० स०--पुत्रे। उत्तरपदस्य ऋदन्तत्वाभावात् पूर्वेणाऽप्राप्ते वचनम् । दुहिता पुत्राविति भग्नं । ततश्चानेन कारणेन भग्नं यदुत 'भ्रातृपुत्राः स्वसृदुहितृभिः' [३. १. १२१.] इत्येकशेषः प्राप्नोति ततश्च पुत्रावित्येव स्यात् ॥ ३. २. ४० ॥ वेदसहश्रु तावायुदेवतानाम् ॥ ३. २. ४१ ॥ 15 वेदे सहश्रुतानां वायुवर्जितदेवतानां द्वन्द्व पूर्वपदस्योत्तरपदे परे श्राकारान्तादेशो भवति । इन्द्रासोमौ, इन्द्रावरुणौ, इन्द्राबृहस्पती, शुनासीरौ, अग्नामरुतौ, अग्नेन्द्रौ, अग्नाविष्ण , सोमारुद्रौ, सूर्याचन्द्रमसौ, मित्रावरुणौ । वेदेति किम् ? शिववैश्रवणौ, स्कन्दविशाखौ, ब्रह्मप्रजापती । सहेति किम् ? विष्ण शक्रौ। श्रुतेति किम् । चन्द्रसूयौं ? दिवाकरनिशाकरौ । वायुवर्जनं20 किम् ? अग्निवायू, वाय्वग्नी। देवतानामिति किम् ? यूपचषालौ, उलूखलमुशले ।। ४१ ।। न्या० स०--वेदसह । शुनासोराविति वायुरवी इत्यर्थः । सूर्याचन्द्रमसाविति रविचन्द्रावित्यर्थः। स्कन्दो महासेनः, विशाखस्तु तस्यैव मूर्त्यन्तरविशेषः। चन्द्रसूर्याविति एतौ हि वेदे शब्दान्तरेण विद्यते 'चन्द्रसूर्य' इत्यादिशब्देस्तु न श्रुतौ ॥ ३. २. ४१ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy