SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० १६२ - १६३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४३ फाल्गुन चैत्राविति फल्गुनशब्दा: गौरादित्वात् । ङयां फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी 'चन्द्रयुक्तात्' [ ६. २. ६. ] इत्यण् । अप्रयुक्तकालद्वारेण लुप् प्राप्नोति । चैत्र कात्तिकी फाल्गुनीति निर्देशात् लुप् न भवति, ततः फाल्गुनी पौर्णमासी प्रस्येति विग्रहे 'सास्य पौर्णमासी' [ ६. २. ६८. ] इत्यण् । चित्राभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी चैत्री चन्द्रयुक्तादण् । तदनु चैत्री पौर्णमासी अस्य 'सास्य पौर्णमासी' [६. २. ९८.] 5 इत्यण् । 'अववर्णस्य' [ ७. ४. ६८ ] इति ङीलुप्, विशाखाभिर्युक्ता पौर्णमासी, अण्, चैत्रीकात्तिकीत्युपलक्षणात् लुबत्राऽपि न भवति । ब्राह्मणक्षत्रियाविति अत्रानियमः प्राप्तः । क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद् वैश्यशब्दस्य पूर्व्वनिपातः प्राप्तः । वैश्यशूद्रावित्यत्र अप्यनियमः । ब्राह्मणक्षत्रियविट्शूद्रा इत्यत्र त्वल्पस्वरत्वाद् विशः पूर्व्वनिपाते प्राप्तेऽनेन 10 ब्राह्मणादीनां मनुपूर्व्वं पूर्व्वनिपातः, अत्र अनुपूर्व्यं च जन्मकृतं यदाह मुखतो ब्राह्मणा जाता, बाहुभ्यां क्षत्रियाः स्मृताः । ऊरुभ्यां तु विशः प्रोक्ताः पद्भ्यां शूद्रो अजायत ।। १ ।। न चात्रायत्वात् पूर्वनिपातः सिद्ध्यतीति वाच्यम् । निन्दितस्याऽपि ब्राह्मणादेः संभवादिति । बलदेववासुदेवाविति भ्रातृद्वन्द्व नियमे सति इष्टपूर्वनिपाते वा प्राप्ते 115 युधिष्ठिरभीमार्जुना इति प्रत्राऽपि जन्मकृतमेवानुपूर्व्यम् ।। ३. १. १६१ । भतु तुल्यस्वरम् ॥ ३. १. १६२ ॥ भं नक्षत्त्रम्, तद्वाचि ऋतुवाचि च तुल्यसंख्यस्वरं द्वंद्व समासेऽनुपूर्वं पूर्वं निपतति । भ - कृत्तिकारौहिण्यः, अश्विनीभरणीकृत्तिकाः, मृगशिरः पुनर्वसु, ऋतुः - हेमन्तशिशिरौ, शिशिरवसन्तौ, हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति 20 किम् ? आर्द्रामृगशिरसी, पुष्यपुनर्वसू, तिष्यपुनर्वसू ग्रीष्मवसन्तौ ।। १६२ ।। न्या० स०-- - भर्तु तुल्य० । श्रत्राऽपि नक्षत्राणामृतूनां चानुपूर्व्यं लोकप्रसिद्ध्यैव वेदितव्यम् । मृगशिरःपुनर्वसु इति प्रत्रोदन्तत्वात् पुनर्वसुशब्दस्य पूर्वनिपातः प्राप्तः । हेमन्त शिशिराविति लघ्वक्षरत्वाद्धि शिशिरशब्दस्य प्राप्त: ।। ३. १. १६२. ।। संख्या समासे ।। ३. १. १६३ ।। सर्वा संख्या प्रथमोक्तेत्यनियमे आनुपूर्व्याः संख्यायाः पूर्वनिपातार्थं वचनम्, समासमात्रे संख्यावाचिनामनुपूर्वं पूर्वं निपतति । बहुव्रीहौ - द्वौ वा यो वा द्वित्राः, एवं त्रिचतुराः, पञ्चषाः, द्विर्दश द्विदशा, एवं त्रिदशाः, 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy