________________
[ पा० १. सू० १३८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२५
प्राणास्ततो मत्वार्थीयः । प्राणी च तूयं चेति समाहारे इतरेतरयोगे वा द्वंद्व : ततस्तस्याङ्गशब्देन तत्पुरुषः । तत्र समाहारद्व द्व े समाहारस्याङ्गायोगात् समहारिण एवाङ्गसंबन्धो विज्ञायते, इतरेतरयोगे तु द्वंद्वस्यावयवप्रधानत्वात् स्पष्ट एवावयवस्याङ्गसंबन्धः । शङ्खशाङ्खिकादिसमुदायेति शङ्खादीनि वाद्यानि शाङ्खिकादयो वादका: । 'भीवृथि' ३८७ ( उगादि ) इति रेफे ङ ्यां च भेरी । यदा मृदङ्गव शङ्खपटहं चेति क्रियते तदा समाहारो 5 न भवति, तूर्याङ्गसमुदायत्वात् । निराकरणार्थमिति पाणिपरणवावित्यत्र 'प्रप्राणिपश्वादे:' [ ३. १. १३६. ] इति प्राप्तस्य पाणिपरणवयोरप्राणित्वेन स्वत्वात् ।।३.१.१३७।।
चरणस्य स्थेणोऽद्यतन्यामनुवादे ॥ ३.१.१३८ ।।
-10
शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः, प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्तनमनुवादः, यज्ञकर्मणि शंसितानु- 1 शंसनमित्येके, अनुकरणमित्यपरे अद्यतन्यां परभूतायां यौ स्थेरणौ तयोः अनुकथने कर्तृत्वेन संबन्धिनो ये चरणास्तद्वाचिनां शब्दानां स्वैर्द्वन्द्वोऽनुवादविषय एक एकार्थो भवति । प्रत्यष्ठात् कठकालापम्, उदगात् कठकौथुम् प्रत्यष्ठात् मौदपैष्पलादम् एषामुदयप्रतिष्ठे कश्चिदनुवदति । चरणस्येति किम् ? उदगुस्ताकिकवैयाकरणाः । स्थेण इति किम् ? अगमन्कठकालापाः 115 अद्यतन्यामिति किम् ? अतिष्ठन्कठकालापाः । अनुवाद इति किम् ? उदगुः कठकालापाः, अप्रसिद्धं कथयति । अन्ये तु स्थेरणोद्यतनी प्रयोगादनु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति, तन्मते इह न भवति - कटकालापाः प्रत्यष्ठुः, कठकौथुमा उदगुः ।। १३८ ।।
न्या० स० -- चररणस्य । प्रमाणान्तरप्रतिपन्नेति शब्दात् प्रमाणादन्यत् प्रत्य- 20 क्षादि प्रमाणान्तरं तेन प्रतिपन्नम् । शंसितानुशंसनमिति शंसनं शंसः तं करोति णिच्, ततः क्तः, अन्यथा 'वेटोsपत:' [ ४. ४. ६२. ] इतीटो निषेधः । शंसितस्य कथितस्यानुशंसनम् । अनुकरणमिति पूर्वकृतस्य पश्चात् सादृश्येन वा करणं क्रिया । अनुकथने कर्तृत्वेनेति गौणमुख्ययोः इति न्यायात् मुख्यवृत्त्या कर्त्ता लभ्यते । तेन यदा भावे प्रयोगस्तदा प्रत्यष्ठायि कठकालापाभ्यामिति भवति न तु समाहारः । कठकालापमिति 25 करेन कलापिना प्रोक्तं वेदं विदन्त्यऽधीयते वा 'तेन प्रोक्त' [ ६.३.१८१. ] 'तद्वेत्यधीते' [ ६. २. ११७. ] इत्यण् । तस्य प्रोक्तार्थस्य 'कठादिभ्यः ' [ ६.३.१८३. ] इति चाणो लुप् । कालाप इत्यत्र तु 'कलापिकुथुमि' [ ७. ३. २४.] इति इनो लुपि वृद्धौ कालापः ।
horौथुममिति कुथे: 'उद्वटिकुल्यलि' ३५१ ( उणादि ) इति कित्युमे कुथुमं 30