________________
५२४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० १३७.]
यत्राप्राणीति वचनात् प्राप्तिस्ते पश्वादिसूत्रोक्ता व्यञ्जनादयो ग्राह्याः। न तु पशवस्तत्र 'अप्राणि' [ ३. १. १३६. ] इत्यनेनैव निषेधसिद्धेः। धाना च शष्कुली च इत्यत्र शष्कुलीशब्दो गौरादौ व्युत्पादितः । अन्ये त्विमं पृषोदरादित्वान्मूर्द्धन्यादि पठन्ति । नन्दकपाञ्चजन्यावित्यत्र नन्दतात् 'आशिष्यकन्' [५. १. ७०.] पञ्च च ते जनाश्च पञ्चजनाः । 'संख्या समाहारे च' [ ३. १. २८.] इति समासे कृते पञ्च जना यस्येति 5 वा बहुव्रीही 'गम्भीरपञ्चजन' [ ६. ३. १३५. ] इति ञ्यः। संज्ञाशब्दावेतावनादिनिधनयोर्वेष्णवयोः शङ्खखड्गयोर्वतते ।
ब्राह्मणक्षत्रियविट्शूद्रा इति अत्र प्राणिवजनात् ब्राह्मणादीनां च प्राणित्वादयं नित्यो विधिन भवति । दधिघृते इत्यादिप्रयोगेषु च पश्वादिवर्जनात् दधिघृतादीनां च पश्वादिसूत्राक्तत्वादनेन नित्यकवद्भावाभावः, ततश्च यथाप्राप्तमेव भवति । कुशकाशाविति 10 वा बहुत्व इति व्यावृत्तिर्व्यक्तिविवक्षायां चरितार्था इति जातावेकार्थता प्रसज्येत । अश्वरथाविति नन्वत्र यथा पश्वादिसूत्रोक्तवर्जने दधिघृते दधिघृतमित्यादिषु यथाप्राप्तस्य विधानं दर्शितमेवं 'फलस्य जातौ' [ ३. १. १३५.] इत्यस्याऽपि व्यवच्छिन्नत्वात् कथमत्र यथाप्राप्तं न दर्शितम् ? उच्यते, पश्वादिमध्ये पूर्वसूत्रं न गण्यते, अस्यैव सूत्रस्य प्रपञ्चात् । ततः पूर्वसूत्रव्यावृत्त्यैव समाहारनिषेधात् जातौ एकत्वद्वित्वयोरितरेतरो भवति15 न समाहारः । अतो न दर्शितं प्रत्युदाहरणम् । अप्राणीति अत्र जातिप्रदेशेषु द्रव्यजातेगुगजातेः क्रियाजातेश्चाविशे प्रण ग्रहणदृष्टान्तादिहाऽपि तद्वदेवेति यः शङ्कते तं प्रत्याह अप्राणीति। रूपरसगन्धस्पर्शा इत्यत्र वैकल्पिकोऽपि समाहारो न 'विरोधिनाम्' [ ३. १. १३०. ] इति नियमस्य व्याख्यानतः। बदरशगालाविति अत्र बदरप्रमाणी शृगाल: प्राणीति ।। ३. १. १३६ ॥
20. प्राणितूर्याजाणाम् ॥ ३. १. १३७ ॥
प्राण्यङ्गानां तूर्याङ्गाणां च स्वैर्द्वन्द्व एक एकार्थो भवति । प्राण्यङ्गदन्ताश्च ओष्ठौ चेदं दन्तोष्ठम्, इदं शिरोग्रीवम्, इदं पाणिपादम्, इदं कर्णनासिकम्, तूर्याङ्ग-शङ्खशाङ्घिकादिसमुदायस्तूर्यम् अङ्गान्यवयवाः, इदं शंखपटहम्, इदं भेरीमृदङ्गम्, शांखिकमौरजिकम्, मार्दङ्गिकपाणविकम्,25 वीणावादकपरिवादकम् । स्वैरित्येव ? पारिणगृध्रौ, पीठपटहौ, पाणिपणवौ । प्राण्यङ्गानां तूर्याङ्गेषु च शंखपटहादीनामप्राणिजातित्वात् पूर्वेण सिद्ध व्यक्तिविवक्षायां विधानार्थम् जातिविवक्षायां प्राण्यङ्गाप्राण्यङ्गादिसंभेद एकत्व निराकरणार्थं च वचनम्, एतज्ज्ञापनार्थमेव च बहुवचनम् ।। १३७ ।।
न्या० स०-प्रारिणतूर्या० । प्राण्यते एभिरिति 'व्यञ्जनाद् घञ्' [५. ३. १३२.]30