SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५०० 1 बृहद्वृत्ति - लघुन्याससंवलिते 'पूर्वकालै कसर्वजरत्पुराणन व केवलपूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरपूजार्थसन्महत्परमोत्तमोत्कृष्टा' इति, वृन्दारकनागकुञ्जरैरिति युवा खलतिपलितजरद्वलिनैरिति कृत्यतुल्याख्यमजात्येति, कुमारः श्रमणादिनेति, पञ्चसूत्रीं विरचय्य तस्यामेव प्रथमान्तानां समावेशे परसूत्रनिर्दिष्टमेव प्रथमान्तं पूर्वं निपतति, तृतीयान्तानां समावेशे परसूत्रनिर्दिष्टमेव तृतीयान्तं परं निपतति, 5 एकसूत्रोक्तानां तु प्रथमान्तानां तृतीयान्तानां च समावेशे पूर्वापरनिपाते कामचार इतीच्छन्ति - प्रथमान्तसमावेशे, तुल्ययुवा, सदृशयुवा, कुमारपरमः, कुमारपरमा, कुमारसन्, कुमारसती । एवं महज्जघन्य प्रथमचरममध्यमध्यमादयोऽपि कुमारयुवा कुमारतुल्यः, कुमारतुल्या । तृतीयान्तसमावेशे, - वृन्दारकपलितः, वृन्दारकवलिनः, नागजरन्, वृन्दारकश्रमरणा, खलतिश्रमणा, 10 वृन्दारकप्रव्रजिता, खलतिप्रव्रजिता, जरत्कुलटा, जरत्तापसी इत्यादि । श्रमणादीनां पुंलिङ्गत्वे त्वनियमः, -तेन वृन्दारकश्रमणः, श्रमणवृन्दारकः, नागतापसः, तापसनागः कुञ्जरदासः, दासकुञ्जरः, तथा श्रमरणखलतिः, खलतिश्रमरणः । पलिततापसः तापसपलितः इत्यादि । [ पा० १. सू० ११५.] अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातना एव । वृन्दारकाध्यायकः 115. वृन्दारिकाध्यायिका । खलत्यध्यायकः, खलत्यध्यायिका, पलिताभिरूपकः, पलिताभिरूपिका, एकसूत्रोक्तानां प्रथमान्तानां समावेशे, - प्रथमवीर: वीरप्रथमः, चरमजघन्यः जघन्यचरमः इत्यादि, तुल्यभोज्यः, भोज्यतुल्य इत्यादि । एकसूत्रे तृतीयान्तानां समावेशे, - खलतिपलितः, पलितखलतिः, जरद्बलिनः बलिनजरन् इत्यादि ।। ११५ ।। 20 न्या० स० -- कुमारः । श्रमणेति श्रमं समस्तन्नयतीति डे ' पूर्व्वपदस्थात्' [२. ३. ६४.] इति संज्ञायां गत्वे श्राम्यतीति नन्द्यादित्वादने वा श्रमणा । कुलटेत्यत्र कुलात् कुलं चाटतीति कुलटा पृषोदरादिः । अभिरूपयत्यात्मानमिति के श्रभिरूपकः । ननु कुमारशब्दस्य पुंलिङ्गस्य निर्देशात् कथं स्त्रीलिङ्गस्य समास ? इत्याह- नामग्रहणे इत्यादि । हि शब्दोऽत्र यस्मादर्थे, यद्येवं नामग्रहणपरिभाषयैव स्त्रीलिङ्गऽपि समासस्य 25 सिद्धत्वात् किमर्थं स्त्रीलिङ्गानां श्रमरणादीनां पाठ: ? इत्याह-श्रमरणादीनामित्यादि । कुमारशब्दस्येति 'विशेषणं' [ ३. १. ε६. ] इति समासे हि श्रमणादीनां पूर्वनिपातः स्यात् क्रियाशब्दत्वात् तेषां न कुमारशब्दस्य पूर्वनिपात इत्यर्थः ।। ३. १. ११५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy