SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १०६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६५ वृन्दारकः, गौश्चासौ वृन्दारकश्च गोवृन्दारकः, एवमश्ववृन्दारकः, गोनागः, अश्वनागः, गोकुञ्जरः, अश्वकुञ्जरः, वृन्दारकादीनां जातिशब्दत्वेऽपि उपमानात्पूजावगतिः। पूजायामित्येव ? शोभना सीमा स्फटा यस्य स सुसीमो नागः,-नात्र नागशब्दः पूजां गमयति किंतु जातिमात्रम् । देवदत्तो नाग इव मूर्ख इत्यत्र तूपमानेनापि निन्दैव गम्यते । व्याघ्रादेराकृतिगणत्वात् 5 'उपमेयं व्याघ्राद्यैः साम्यानुक्तौ' [३. १. १०२.] इत्येव सिद्ध पूजायामेवेति नियमार्थं साम्योक्तावपि विधानार्थं च वचनम्-तेन गोनागो बलवानित्यादि सिद्धम् ।। १०८ ।। न्या० स०--वृन्दारक०। वृन्दारकादीनामिति ननु वृन्दारकादयो जातिशब्दा न ते सदादिवत् पूजावचनाः कथं तैः समासे पूजा गम्यते ? इत्याह-उपमानादिति ।10 अयमर्थः वृन्दारकादिगताः केचित् पूजानिमित्ता गुणाः स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते तद्गतगुणोक्तावेव चोपमेयताऽपि । यथा संग्रामे विचरत्येष पुरुषः पुरुषो यथा । एवं वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थः । सुसीमो नाग । इति अत्र सुसीमः संज्ञाशब्दस्तस्य नागेनाभिधेयं परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह-नात्रेत्यादि । इदं तु पूर्वैर्दशितत्वाद्दशितं परमार्थतस्तु नेदं प्रत्युदाहरणम् 115 यदुपाध्यायः सुसीमो नाग इति त्वनागस्य सुसीमत्वाभावात् सुसीमस्य नागविशेषसंज्ञात्वाद् विशेष्यत्वाभावान्न प्रत्युदाहरणमिति । अत एव द्वितीयं प्रत्युदाह्रियते देवदत्तो नाग इव मूर्ख इति । हस्तोव मूर्ख इत्यर्थः । अत्रोपमानेनाऽपि निन्दैव गम्यते न पूजा । कुञ्जरशब्दस्य व्याघ्रादिपाठ प्रयोजनं चिन्त्यम् ।। ३. १. १०८ ।। . कतरकतमौजातिप्रश्ने ॥ ३. १. १०६ ॥ 20 कतरकतमावित्येतावेकायौं जातिप्रश्ने गम्यमाने सामर्थ्याज्जातिवाचिना नाम्ना सह समस्येते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कतरश्चासौ कठश्च-कतरकठः, एवं कतरकालापः, कतमकठः, कतमकालापः, कतरगार्यः कतमगार्यः । जातिप्रश्न इति किम् ? गुणक्रियाद्रव्यप्रश्ने न भवतिकतरः शुक्लः, कतमः शुक्लः, कतरो गन्ता, कतमो गन्ता, कतरः कुण्डली, कतमः25 कुण्डली,-'विशेषणं विशेष्येण'-[३. १. ६६.] इत्येव सिद्धे जातिप्रश्न एवेति नियमार्थं वचनम् ॥ १०६ ।। न्या० स०--कतरक०। कतमगार्ग्य इति कठ इत्यादि चरणं गार्य इत्यादि
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy