________________
४७८ ]
[ पा० १ सू० ८८. ]
शौक्ल्यादिशब्दैर्द्धर्म्ममात्रमेवाभिधीयते । सुरभिरिति सुष्ठु रभते 'पदिपठि' ६०७ ( उणादि ) इति इ प्रत्यय:, आगमस्यानित्यत्वात् 'रभोऽपरोक्षा' [ ४. ४. १०२. ] इति न । अर्थात् प्रकररणाद् वेति ननु शुक्लादिर्वर्णादिविशेषणम्, पटस्य शुक्लो वर्ण इति ततश्च पटादेर्वर्णादिना संबन्धो न तु शुक्लादिविशेषणेनेति पष्ठ्यन्तस्य समासप्राप्तिरेव नास्तीत्याशङ्का । प्रस्वास्थ्यमस्त्येवेति गुणग्रहणेन ये गुरणा द्रव्यस्य विशेषणं भवन्ति, 5 शुक्लः पट इत्यादौ ये च भूतपूर्व्वगत्या ट्यरणाद्यन्ताः शौक्ल्यादयस्तेऽपि गृह्यन्ते, यतः शुक्ल शौक्ल्यमिति, एवं मधुरमाधुर्यादीनामपि । ननु अनेनैव व्याख्यामेन पटस्य शुक्ल इत्यादिष्वेव निषेधः प्राप्तः यतो यथा शुक्लः पट इत्यादी द्रव्येऽपि वृत्तिस्तथा न शौक्ल्यशब्दस्य द्रव्ये वृत्तिर्यतः शौक्ल्यशब्देन गुरणमात्रमेवाभिधीयते न द्रव्यम् ? उच्यते, यद्यपि शौक्ल्यशब्दो द्रव्ये न वर्त्तते तथापि शौक्ल्यशब्दो गुरणवचनः, ततो यद्यप्ययं द्रव्यं वक्तु 10 न शक्नोति तथापि श्रात्मीयशुक्ललक्षणेन शब्देन यदि वादयति तर्हि भवत्येव, ग्रात्मीयत्वं चानयोर्गुणमात्रवृत्तित्वात्, यथा कश्चित् पुमान् भार्यायाः पार्श्वात् पित्रोर्भक्ति कारयति ततो यद्यात्मना न करोति तथापि भक्ति कुर्व्वन्नभिधीयते एवमत्राऽपि भविष्यति । तद्विशेषरेवायमिति तद्विशेषाश्व शुक्लादयो मधुरादयः सुरभ्यसुरभी शीतादयश्च गुरणा गृह्यन्ते, तेषामेव द्रव्य विशेषणत्वसंभवात् तेन रूपादीनां न ग्रहः, न हि ते द्रव्यस्य विशेषणं भवन्ति 15 पटो रूपं, गुडो रसः, चन्दनं गन्धः स्तनस्पर्शः इति । रूपादिविशेषा ये शुक्लादयस्त एव गृह्यन्ते तेन गौरवादयः संख्यादयो वैशेषिकप्रसिद्धाश्च न गृह्यन्ते । वाङ्माधुर्यमिति रसनेन्द्रियग्राह्य एव रसो लोके मधुरशब्दस्य रूढोऽत्र तूपचारादिति न गुडस्य माधुर्यमितिवन्निषेधः, यतो गौरण मुख्यन्यायेन मुख्यो लौकिको गुणः समासाभावं प्रयोजयतीति । बहुलाधिकारादिति ननु कण्टकस्य तैक्ष्ण्यमित्यादौ तैक्ष्ण्यं स्पर्शनेन चक्षुषाऽपि च गृह्यते, ततो 20. द्वीन्द्रियग्राह्याणां न गुणत्वं किं त्वेकेन्द्रियग्राह्यारणामेवेति वैशेषिकमतम्, ततः समासः प्राप्तः, कुसुमसौरभ्यमित्यादौ च पटस्य शौक्ल्यमितिवत् समासाभावप्रसङ्गस्तदेतदुभयं कथमित्याशङ्का ॥। ३. १८७ ।।
बृहद्वृत्ति - लघुन्याससंवलिते
सप्तमी शौण्डाद्यैः ॥ ३. १. ८८ ॥
सप्तम्यन्तं नाम शौण्डाद्यैर्नामभिः सह समस्यते, तत्पुरुषश्च समासो25 भवति । पाने प्रसक्तः शौण्ड : - पानशौण्डः, पानशौण्डो मद्यपः, प्रक्षेषु प्रसक्त:शौण्ड इव प्रक्षशौण्डः, शौण्डशब्द इह गौणो व्यसनिनि वर्तते, वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः, अक्षधूर्तः । अक्षकितवः । शौण्ड धूर्त,
कितव, व्याल, सव्य, आयस, व्यान, सवीरण, अन्तर, अधीन, पटु, पण्डित कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व बन्ध, बहुवचनमाकृतिगरणार्थम् 130 तेन शिरः शेखरः, हस्तकटकः, प्रापात रमणीयः, अवसानविरसः, पृथिवीविदितः,