SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ५८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६३ . - - द्वयहजात: यहजातः ? समाहारद्विगोर्जातन काल इत्यंशेन समासेन भविष्यति । इह च यद्यपि विग्रहे जातादि कालस्य विशेषणम् तथापि शब्दशक्तिस्वाभाव्यात् समासो जातादिप्रधानस्तेन समासे लिङ्ग संख्या च तदीयतदीयमेव भवति । काल इति किम् ? द्रोणो धान्यस्य, काल इति चैकवचनं द्विगोः अन्यत्र प्रयोजकम-तेन मासौ मासा वा जातस्येत्यत्र न 5 भवति । द्विगौ तु द्वौ त्रयो वा मासा जातस्य द्विमासजातः त्रिमास जात इत्यपि भवति, द्विगुग्रहणं त्रिपदसमासार्थम् । अन्यथा नाम नाम्नेत्यनुवृत्तेढ योरेव स्यात् । चकारो द्विगुरहितकालपरिग्रहार्थः । मेयैरिति किम् ? मासश्च त्रस्य । जातादेरेव हि मेयत्वम् जन्मादेः प्रभृति जातादिसंबन्धित्वेनैवादित्यगतेः परिच्छेदात, न द्रव्यमात्रस्य, क्तान्तेनैव च मेयेन प्रायेणाय। समास इष्यते-तेन मासो गच्छतः, वर्षमधीयानस्य, मासो गन्तु वर्तते इत्यादौ न भवति, अयमपि षष्ठीसमासापवादो योगः ।। ५७ ।। न्या० स०--कालो द्वि। अंशांशिनिवत्ताविति कालमेयरित्यभिनवार्थग्रहणात्, जातोत्तरपदानि मासजात इत्यादीनि बहुव्रीहावपि सिध्यन्ति। परं मासो मृतस्य मासमृत इत्यत्राऽन्यपदार्थाऽसंभवात् द्विगौ च यह्नसुप्त इत्यादाविति वचनम् । शब्द 15 शक्तिस्वाभाव्यादिति अन्यथा मासो जाताया इति स्त्रीत्वविवक्षायां मासजाता इत्यत्र ह्रस्वत्वं स्यात्, पूर्वपदप्राधान्याच्च पश्चादाप् न स्यात् । द्वे अहनी सुप्तस्येति द्व इति चाहनी, इति च नामद्वयं सुप्तस्येति नाम्ना समस्यते । ततस्त्रिपदे समासे जाते सुप्त इत्यत्तरपदे परे 'सख्या समाहारे च' [३.१ ६६. ] इति द्विगसंज्ञायां द्विगविषये दुरुत्तरपदनिमित्त द्विगौ भाविनि त्रयाणां तत्पुरुषः । अन्यत्र प्रयोजकमिति अन्यत्र चरितार्थ-20 मित्यर्थः, द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भावः । मासश्चैत्रस्येति अत्र न मासश्चैत्रस्य परिच्छेदकत्वेन संबन्धी किं तूत्सवास्पदत्वेनाऽन्येन वा प्रकारेणेति ।। ३. १. ५७ ।। स्वयंसामी क्तेन ॥ ३. १. ५८ ॥ स्वयं सामि इत्येते अव्यये क्तान्तेन नाम्ना सह समस्येते, तत्पुरुषश्च समासो भवति । स्वयंधौतौ पादौ, स्वयंविलोनमाज्यम्-आत्मनेत्यर्थः,25 सामिकृतम्, सामिभुक्तम्, अर्धमित्यर्थः । समासे सत्यैकपद्यादेकविभक्तिस्तद्धिताद्युत्पत्तिश्च भवति । स्वायंधौतिः, सामिकृतिः, सामिकृतायनि: इत्यादि । क्त नेति किम् ? स्वयं कृत्वा, सामि भुक्त्वा ।। ५८ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy