________________
[पा० १. सू० ४१-४२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४५३
नामा यथाबलम्, नात्र विन्यासविशेष इति क्रमाद्भदः । सादृश्य-सशीलमनयो:शीलस्य सादृश्यमित्यर्थः,एवं सव्रतमनयोः, सकिखि-किख्या सादृश्यमित्यर्थः । सदृगित्यनेनैव सिद्धे सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ।। ४० ॥
__ न्या० स०--योग्यतावीप्सा० । प्रत्यर्थमिति 'वाऽभिनिविशः' [२. २. २२.] इति विकल्पेन कर्मण आधारसंज्ञा, समासेन वीप्साया द्योतितत्वात् तन्निमित्ता द्विरुक्तिर्न 5 प्रवर्तते। वाक्ये तु लक्षणादेरनेकस्यार्थस्य द्योत्यस्य संभवाद् विभक्तिमन्तरेण वीप्सा द्योतयितु न शक्येति । पदार्थानतिक्रम इति पदमुत्तरपदं शक्त्यादिरूपं तस्यार्थः सामर्थ्य तस्यानतिवृत्तिः। विन्यासविशेष इति मूर्तस्यानेकस्य पदार्थस्य नियतदेशाद्यपेक्षं व्यवस्थापनं विन्यासः स एव विशेषः, यदि सहगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादृश्यग्रहणमित्यादि तेन देवदत्तस्य सकिखीति10 वैयधिकरण्यमपि सिद्धम्, सगशब्दो हि धमिवाची सादृश्यशब्दस्तु धर्मवाची ।।३.१.४०॥
यथाsथा ।। ३. १. ४१॥
थाप्रत्ययरहितं यथेत्येतदव्युत्पन्नमव्ययं नाम नाम्ना सहकाक्षं नित्यं समस्यते, पूर्वपदार्थेऽभिधेये स च समासोऽव्ययीभावः । यथारूपं चेष्टते-15 रूपानुरूपमित्यर्थः, यथावृद्धमभ्यर्चय-ये ये वृद्धास्तानित्यर्थः, यथासूत्रमनुतिष्ठति-सूत्रानतिवृत्त्येत्यर्थः । अथा इति किम् ? यथा चैत्रः तथा मैत्रः । पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थं वचनम् ।। ४१ ।।
न्या० स०--यथाऽथा। यथावद्धमिति अत्र क्रमोऽपि प्रतीयते तत् कथमुक्त ये ये वृद्धा इत्यादि, उच्यते, प्रतीयतां क्रमो वीप्साऽपि प्रतीयते, न ह्य कोऽनेकार्थो न20 भवति । पूर्वरणव सिद्ध इति पूर्वसूत्रोपात्तेष्वेवार्थेषु अस्याऽपि प्रवृत्तेः । सादृश्ये प्रतिषेधार्थमिति ननु यथा चैत्र इत्यादौ चैत्रसदृशो मैत्र इत्यर्थः, ततश्च थाप्रत्ययान्त: सादृश्ये न प्रवर्ततेऽपि तु सदृशि ततः किमुक्त सादृश्ये प्रतिषेधार्थम् ? उच्यते, सादृश्योपाधिकत्वात् सहगपि सादृश्य शब्देनोच्यतेऽतो वचनं, सहशि तु 'विभक्तिसमीप'
३.१.३६.] इति प्राप्ते निषेधः अव्यत्पन्नस्य साहश्यं विना योग्यतादिष्वर्थेष 'योग्यता'25 [ ३. १. ४०. ] इति सिद्धः समासः परं व्युत्पन्नस्य सहगर्थे 'विभक्ति' [ ३. १. ३६. ] इत्यादिना समासः प्राप्तस्तन्निषेधार्थं वचनम् ॥ ३. १. ४१ ।।
गतिक्वन्यस्तत्पुरुषः ॥ ३. १. ४२ ॥ कु इत्यव्ययं पापाल्पयोर्वर्तते, गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं