SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ४१-४२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४५३ नामा यथाबलम्, नात्र विन्यासविशेष इति क्रमाद्भदः । सादृश्य-सशीलमनयो:शीलस्य सादृश्यमित्यर्थः,एवं सव्रतमनयोः, सकिखि-किख्या सादृश्यमित्यर्थः । सदृगित्यनेनैव सिद्धे सादृश्यग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ।। ४० ॥ __ न्या० स०--योग्यतावीप्सा० । प्रत्यर्थमिति 'वाऽभिनिविशः' [२. २. २२.] इति विकल्पेन कर्मण आधारसंज्ञा, समासेन वीप्साया द्योतितत्वात् तन्निमित्ता द्विरुक्तिर्न 5 प्रवर्तते। वाक्ये तु लक्षणादेरनेकस्यार्थस्य द्योत्यस्य संभवाद् विभक्तिमन्तरेण वीप्सा द्योतयितु न शक्येति । पदार्थानतिक्रम इति पदमुत्तरपदं शक्त्यादिरूपं तस्यार्थः सामर्थ्य तस्यानतिवृत्तिः। विन्यासविशेष इति मूर्तस्यानेकस्य पदार्थस्य नियतदेशाद्यपेक्षं व्यवस्थापनं विन्यासः स एव विशेषः, यदि सहगित्येव कुर्यात्तदा सकिखि देवदत्त इति सामानाधिकरण्यमेव स्यादित्याह-सादृश्यग्रहणमित्यादि तेन देवदत्तस्य सकिखीति10 वैयधिकरण्यमपि सिद्धम्, सगशब्दो हि धमिवाची सादृश्यशब्दस्तु धर्मवाची ।।३.१.४०॥ यथाsथा ।। ३. १. ४१॥ थाप्रत्ययरहितं यथेत्येतदव्युत्पन्नमव्ययं नाम नाम्ना सहकाक्षं नित्यं समस्यते, पूर्वपदार्थेऽभिधेये स च समासोऽव्ययीभावः । यथारूपं चेष्टते-15 रूपानुरूपमित्यर्थः, यथावृद्धमभ्यर्चय-ये ये वृद्धास्तानित्यर्थः, यथासूत्रमनुतिष्ठति-सूत्रानतिवृत्त्येत्यर्थः । अथा इति किम् ? यथा चैत्रः तथा मैत्रः । पूर्वेणैव सिद्धे सादृश्ये प्रतिषेधार्थं वचनम् ।। ४१ ।। न्या० स०--यथाऽथा। यथावद्धमिति अत्र क्रमोऽपि प्रतीयते तत् कथमुक्त ये ये वृद्धा इत्यादि, उच्यते, प्रतीयतां क्रमो वीप्साऽपि प्रतीयते, न ह्य कोऽनेकार्थो न20 भवति । पूर्वरणव सिद्ध इति पूर्वसूत्रोपात्तेष्वेवार्थेषु अस्याऽपि प्रवृत्तेः । सादृश्ये प्रतिषेधार्थमिति ननु यथा चैत्र इत्यादौ चैत्रसदृशो मैत्र इत्यर्थः, ततश्च थाप्रत्ययान्त: सादृश्ये न प्रवर्ततेऽपि तु सदृशि ततः किमुक्त सादृश्ये प्रतिषेधार्थम् ? उच्यते, सादृश्योपाधिकत्वात् सहगपि सादृश्य शब्देनोच्यतेऽतो वचनं, सहशि तु 'विभक्तिसमीप' ३.१.३६.] इति प्राप्ते निषेधः अव्यत्पन्नस्य साहश्यं विना योग्यतादिष्वर्थेष 'योग्यता'25 [ ३. १. ४०. ] इति सिद्धः समासः परं व्युत्पन्नस्य सहगर्थे 'विभक्ति' [ ३. १. ३६. ] इत्यादिना समासः प्राप्तस्तन्निषेधार्थं वचनम् ॥ ३. १. ४१ ।। गतिक्वन्यस्तत्पुरुषः ॥ ३. १. ४२ ॥ कु इत्यव्ययं पापाल्पयोर्वर्तते, गतिसंज्ञकाः कुश्च नाम नाम्ना सह नित्यं
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy