SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० २.] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः रूपाणि । तत्र “प्रौदन्ताः स्वराः" [ १.१.४.] इति १; "प्रत्ययः प्रकृत्यादः" [७. ४. ११५; ] इति २; "बुटि" [ १. ४. ६८. ] इति ३; "नाम्यन्तस्थाकवर्गात्" [ २. ३. १५. ] इति ४; "न स्तं मत्वर्थे" [१. १. २३.] इति ५; "नाम सिदय्व्य ञ्जने" [ १. १ २१. ] इति ६; “सौ नवेतौ" [ १.२.३८. ] इति ७; "शसोऽता." [१. ४. ४६.] इति ८; 'इदितो वा" [ ८. ४. १. ] इति ; “तयोः समूहवच्च बहुषु" [७. ३. ३. ] 5 ति १० इत्यादी नि सूत्राणि प्रत्येक ज्ञातव्यानि । एतेषां मध्ये इदमधिकारसूत्रमाशास्त्रपरिसमाप्तेः । स्यादित्यव्ययमिति-विभक्त्यन्ताभत्वेन स्वरादित्वाद् वाऽनेकान्तं द्योतयति वाचकत्वेनेत्पनेक पन्तद्योतकम् । अनेकान्तवाद इति-अमति गच्छति मिणमिति “दम्यमि०" [ उणा० २००. ] इति तेऽन्तो धर्मः, न एकोऽनेकः, अनेकोऽन्तोऽस्यासावनेकान्तः तस्य वदनं याथातथ्येन प्रतिपादनन्. तच्चाभ्युपगतस्यैव भवतीति । 10 नित्यानित्यादीति-पादिशब्दात् सद-सदात्मकत्व-सामान्यविशेषात्मकत्वा-ऽभिलाप्यानभिलाप्यत्वग्रहः । “नेध्र वे" [ ६. ३. १७. ] इति त्यचि नित्यम्, उभयाद्यन्तापरिच्छिन्नसत्ताकं वस्तु, तद्विपरीतमनित्यम् । आदीयते गृह्यतेऽर्थोऽस्मादिति "उपसर्गाद् द: कि:" [ ५. ३. ८७. ] इति को आदि: । धरन्ति मिणो धर्मिरूपतामिति धर्मा वस्तुपर्यायाः, ते च सहभुवः सामान्यादयः, क्रमभुवश्च नवपुराणादयः पर्यायाः, धर्ममन्तरेण धमिरणः स्वरूप-15 नाशात । शाम्यति विरुद्धधर्मर्यगपत्परिणतिमपयाति "शमेव च वा" [ उरणा० ४७०. ] इत्यले शबलम् । एत्यभेदं गच्छति "भीण्शलि." [उणा० २१.] इति के एकम् । वसन्ति सामान्यविशेषरूपा धर्मा अस्मिन्निति “वसेणिद्वा" [ उणा० ७७४. ] इति तुनि वस्तु । नित्यानित्यादिभिर नेकधर्मैः शबल यदेकं वस्तु तस्याऽभ्युपगमः प्रमाणाविरुद्धोऽङ्गीकार, तत एव शब्दानां सिद्धिभवति नान्यथेत्यत पाह-एकस्यैवेति । तथाहि-यस्यैव वर्णस्य ह्रस्वत्वं 20 विधीयते तस्यैव दीर्घत्वादि, तस्य च सर्वात्मना नित्यत्वे पूर्वधर्म'नवृत्तिपूर्वकस्य ह्रस्वादिविधेरसंभवः; एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य ह्रस्वादिविधिरिति वर्णरूपसामान्याऽऽत्मना नित्यो ह्रस्वादिधर्मात्मना त्वनित्य इति तथा द्रव्यारणां स्वपराश्रयसमवेतक्रियानिर्वर्तकं सामर्थ्य कारकम्, तच्च कर्नाद्यनेकप्रकारमेकस्याप्युपलभ्यते; यथा-पीयमान मधू मदयात, वक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्यो बिभ्यदनात्मज्ञस्तेभ्य एवात्मानं25 प्रयच्छंस्तरेव बन्धमाप्नोतीत्यादि ; तच्च कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याऽवस्थान्तराभिव्यक्तरूपोपलम्भाभावात् घटते? इति साध्य-साधनरूपकारकव्यवहारविलापः । अनित्यत्वेऽपि न घटते, तथाहि-स्वातन्त्र्य कतृ त्वम् , तच्चइदं फल मियं क्रिया करणमेतदेष क्रनो, व्ययोऽयमनुषगजं फलमिदं दशेयं मम । प्रयं सुहृदयं द्विषन् प्रकृतदेशकालाविमाविति प्रतिवितर्कयन् प्रयतते बुधो नेतरः ॥ ७ ॥30 ___ इत्येवमात्मकपरिदृष्टसामर्थ्य कारकप्रयोक्त त्वलक्षणम्, तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य यज्यते, किं पुनः कारकसंनिपात: ? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गोकर्तव्यः । तथा तमन्तरेण सामानाधिकरण्यम्, विशेषणविशेष्यभावोऽपि नोपपद्यते; तथाहि-भिन्न प्रवृत्ति-निमित्तयोः शब्दयोरेकत्रार्थे वृत्तिः
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy